Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 68

Añña-Titthiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[199]

[1][pts][than] "Sace bhikkhave añña-titthiyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Tayo'me āvuso dhmmā.|| ||

Katame tayo?|| ||

Rāgo||
doso||
moho.|| ||

Ime ko āvuso tayo dhammā.|| ||

Imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko viseso,||
ko adhippāyāso,||
kiṃ nānā-karaṇan' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatittiyānaṃ paribbājakānaṃ kinti vyākareyyāthā" ti?|| ||

"Bhagavam-mūlakā no bhante dhammā Bhagavaṃ-nettikā Bhagavaṃ-paṭisaranā.|| ||

Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

Bhagavā etad avoca:|| ||

2. "Sace bhikkhave añña-titthiya peribbājakā evaṃ puccheyyuṃ:|| ||

Tayo'me āvuso dhammā.|| ||

Katame tayo?|| ||

Rāgo||
doso||
moho.|| ||

Ime kho āvuso tayo dhammā.|| ||

Imesaṃ āvuso [200] tiṇṇaṃ dhammānaṃ ko viseso,||
ko adhippāyāso,||
kiṃ nānā-karaṇan' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:|| ||

'Rāgo kho āvuso appa-sāvajjo dandha-virāgī,||
doso mahā-sāvajjo khippa-virāgī,||
moho mahā-sāvajjo dandha-virāgī' ti.|| ||

3. 'Ko pan'āvuso hetu||
ko paccayo||
yena anuppanno vā rāgo uppajjati,||
uppanno vā rāgo bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti?|| ||

'Subha-nimittan' ti'ssa vacanīyaṃ.|| ||

'Tassa subha-nimittaṃ a-yoniso mana-sikaroto||
anuppanno c'eva rāgo uppajjati,||
uppanno ca rāgo bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Ayaṃ kho āvuso hetu,||
ayaṃ paccayo,||
yena anuppanno vā rāgo uppajjati,||
uppanno vā rāgo bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti.|| ||

4. 'Ko pan'āvuso hetu||
ko paccayo||
yena anuppanno vā doso uppajjati,||
uppanno vā doso bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti?|| ||

'Paṭigha-nimittan' ti'ssa vacanīyaṃ.|| ||

'Tassa paṭigha-nimittaṃ a-yoniso mana-sikaroto||
anuppanno c'eva doso uppajjati,||
uppanno ca doso bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Ayaṃ kho āvuso hetu,||
ayaṃ paccayo||
yena anuppanno vā doso uppajjati,||
uppanno vā dose bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti.|| ||

5. 'Ko pan'āvuso hetu,||
ko paccayo,||
yena anuppanno vā moho uppajjati,||
uppanno vā moho bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti?|| ||

'A-yoniso-mana-sikāro' ti'ssa vacanīyaṃ.|| ||

'Tassa a-yoniso mana-sikaroto||
anuppanno c'eva moho uppajjati,||
uppanno ca moho bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Ayaṃ kho āvuso hetu||
ayaṃ paccāyo||
yena anuppanno vā moho uppajjati,||
uppanno vā moho bhiyyo-bhāvāya vepullāya saṃvaṭṭatī' ti.|| ||

6. 'Ko pan'āvuso hetu,||
ko paccayo||
yena anuppanno vā rāgo n'uppajjati,||
uppanno vā rāgo pahīyatī' ti?|| ||

'Asubha-nimittan' ti'ssa vacanīyaṃ.|| ||

'Tassa asubhanimttaṃ yoniso mana-sikaroto||
anupanno c'eva rāgo n'uppajjati,||
[201] uppanenā ca rāgo pahīyatī.|| ||

Ayaṃ ko āvuso hetu||
ayaṃ paccayo||
yena anuppanno vā rāgo n'uppajjati,||
uppanno vā rāgo pahīyatī' ti.|| ||

7. 'Ko pan'āvuso hetu,||
ko paccayo,||
yena anuppanno vā doso n'uppajjati,||
uppanno vā doso pahīyatī' ti?|| ||

'Mettā ceto-vimuttī' ti'ssa vacanīyaṃ.|| ||

'Tassa mettaṃ ceto-vimuttiṃ yoniso mana-sikaroto||
anuppanno c'eva doso n'uppajjati,||
uppanno ca doso pahīyatī.|| ||

Ayaṃ kho āvuso hetu||
ayaṃ paccayo||
yena anuppanno vā doso n'uppajjati,||
uppanno vā doso pahiyyatī' ti.|| ||

8. 'Ko pan'āvuso hetu,||
ko paccayo,||
yena anuppanno vā moho n'uppajjati,||
uppanno vā moho pahīyatī' ti?|| ||

'Yoniso mana-sikāro' ti'ssa vacanīyaṃ.|| ||

Tassa yoniso mana-sikaroto||
anuppanno c'eva moho n'uppajjati,||
uppanno ca moho pahīyatī.|| ||

Ayaṃ ko āvuso hetu,||
ayaṃ paccayo,||
yena anuppanno vā moho n'uppajjati,||
uppanno vā moho pahīyatī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement