Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 70

Uposatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
pubbāhāme Migāra-mātu pāsāde.|| ||

Atha kho Visākhā Migāra-mātā tad ah'uposathe yena Bhagavā ten'upasaṅakami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Visākhaṃ Migāra-mātaraṃ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṃ Visākhe āgacchasi divā divassā" ti?|| ||

"Uposath'āhaṃ bhante ajja upavasāmī" ti.|| ||

"Tayo kho'me Visākhe uposathā.|| ||

Katame tayo?|| ||

Gopālak'ūpoSatthā||
Nigaṇṭh'uposatho,||
arīy'ūposatho.|| ||

 

§

 

2. Kathañ ca Visākhe gopālak'ūposatho hoti?|| ||

Seyyathā pi Visākhe gopālako sāyaṇha-samayaṃ sāmikānaṃ gāvo niyyādetvā iti paṭisañcikkhati:|| ||

'Ajja kho gāvo amusmiñ ca amusmiñ ca padese cariṃsu,||
amusmiñ ca amusmiñ ca padese pānīyāni apaṃsu,||
sve dāni gāvo amusmiñ ca amusmiñ ca padese carissanti,||
amusmiñ ca amusmiñ ca padese pānīyāni pivissantī' ti.|| ||

Evam eva kho Visākhe idh'ekacco uposathiko iti paṭisañcikkhati:|| ||

'Ahaṃ khvajja idañ c'idañ ca khādanīyaṃ khādiṃ.|| ||

Idañ c'idañ ca bhojanīyaṃ [206] bhuñjiṃ,||
sve dānāhaṃ idañ c'idañ ca khādanayaṃ khādissāmi,||
idañ c'idañ ca bhojanīyaṃ bhujissāmi' ti.|| ||

So tena lobhena abhijjhāsaha-gatena cetasā divasaṃ atināmeti.|| ||

Evaṃ kho Visākhe gopālak'ūposatho hoti.|| ||

Evaṃ upavuttho kho Visākhe gopālak'ūposatho||
na maha-p-phalo hoti||
na mahā-nisaṃso||
na mahā-jutiko||
na mahā-vipphāro.|| ||

 

§

 

3. Kathañ ca Visākhe Nigaṇaṭh'ūposatho hoti?|| ||

Atthi Visākhe Nigaṇṭhā nāma samaṇajātikā,||
te sāvakaṃ evaṃ samādapenti:|| ||

'Ehi tvaṃ amho purisa,||
ye puratthimāya disāya pāṇā paraṃ yojanasataṃ,||
tesu daṇḍaṃ nikkhipāhi,||
ye pacchi-māya disāya pānā paraja yojanasataṃ,||
tesu daṇḍaṃ nikkhipāhi:|| ||

Ye uttarāya disāya pāṇā paraṃ yojanasataṃ,||
tesu daṇḍaṃ nikkhipāhi,||
ye dakkhiṇāya disāya pānā paraṃ yojanasataṃ,||
tesu daṇḍaṃ nikkhipāhī' ti.|| ||

Iti eka-c-cānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti.|| ||

Ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti.|| ||

Te tadah'uposathe sāvakaṃ evaṃ samādapenti:|| ||

'Ehi tvaṃ amho purisa sabba-celāni nikkipitvā evaṃ vadehi:||
n-ā-haṃ kvaci kassaci kiñ cananaṃ tasmiṃ,||
na ca mama kvaci kassaci kiñ canaṃ n'ātthi' ti.|| ||

Jānanti ko pan'assa mātā-pitaro||
ayaṃ amhākaṃ putto ti||
so pi jānāti ime mayhaṃ mātā-pitaro ti.|| ||

Jānāti kho pan'assa putta-dāro ayaṃ mayhāṃ bhattā ti,||
so pi jānāti ayaṃ mayhaṃ putta-dāro ti.|| ||

Jānanti kho pan'assa dāsa-kamma-kara-porisā ayaṃ amhākaṃ ayyo ti,||
so pi jānāti ime mayhaṃ dāsa-kamma-kara-porisā ti.|| ||

Iti yasmiṃ samaye sacce sam-ā-dapetabbā musā-vāde tasmiṃ samaye samādapenti.|| ||

Idam assa musā-vādasmiṃ vadāmi.|| ||

So tassā rattiyā accayena te bhoge adinnaṃ yeva paribhuñjati.|| ||

Idam assa adinn'ādānasmiṃ vadāmi.|| ||

Evaṃ kho Visākhe Nigaṇaṭh'ūposatho hoti.|| ||

Evaṃ upavuttho kho Visākhe Nigaṇaṭh'ūposatho||
na maha-p-phalo hoti||
na mahā-nisaṃso||
na mahā-jutiko||
na mahā-vipphāro.|| ||

 

§

 

4. Kathañ ca Visākhe ariy'uposatho hoti?|| ||

[207] Upakkiliṭṭhassa Visākhe cittassa uppakkamena pariyedapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa uppakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako Tathāgataṃ anussarati:|| ||

Iti pi so Bhagavā||
arahaṃ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā ti.|| ||

Tassa Tathāgataṃ anussarato cittaṃ pasidati||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahiyanti.|| ||

Seyyathā pi Visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti?|| ||

Kakkañ ca paṭicca||
mattakañ ca paṭicca||
udakañ ca paṭicca||
purisassa ca tajjaṃ vāyāmaṃ paṭicca.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.|| ||

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti?|| ||

Idha Visākhe ariya-sāvako Tathāgataṃ anussarati.|| ||

Iti pi so Bhagavā||
arahaṃ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā ti.|| ||

Tassa Tathāgataṃ anussarato cittaṃ pasīdati||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Ayaṃ vuccati Visākhe ariya-sāvako brahmuposathaṃ upavasati,||
Brahmunā saddhiṃ saṃvasati,||
Brahmaṃ c'assa ārabbha cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyantī.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

5. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyedapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako dhammaṃ anussarati:|| ||

Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Tassa dhammaṃ anussarato cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā [208] te pahīyanti.|| ||

Seyyathā pi Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa kāyassa ukkamena pariyodapanā hoti?|| ||

Sottiñ ca paṭicca||
cuṇṇañ ca paṭicca||
udakañ ca paṭicca||
purisassa ca tajjaṃ vāyāmaṃ paṭicca.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.|| ||

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako dhammaṃ anussarati:|| ||

Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhiti.|| ||

Tassa dhammaṃ anussarato cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Ayaṃ vuccati Visākhe ariya-sāvako dhammūposathaṃ upavasati,||
dhammena saddhiṃ saṃvasati dhammbaṃ c'assa ārabbha cittaṃ pasīdatipa,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilosā te pahīyanti.|| ||

Evaṃ ko Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti.|| ||

6. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti?|| ||

Idha Visākhe ariya-sāvako Saṅghaṃanussarati:|| ||

Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvakasaṅkho||
sāmīci-paṭipanno Bhagavato sāvakasaṅkhā||
yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

Tassa Saṅghaṃ anussarato cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Seyyathā pi Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyedapanā hoti?|| ||

[209] Usuñ ca paṭicca||
khārañ ca paṭicca||
gomayañ ca paṭicca||
udakañ ca paṭicca||
purisassa ca tajjaṃ vāyāmaṃ paṭicca.|| ||

Evaṃ ko Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.|| ||

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti?|| ||

Idha Visākhe ariya-sāvako Saṅghaṃ anussarati:|| ||

Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvakasaṅkho||
sāmīci-paṭipanno Bhagavato sāvakasaṅkhā||
yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

Tassa Saṅghaṃ anussarato cittaṃ pasīdati,||
pāmujjaṃ uppajjati||
ye cittassaupakkilesā te pahīyanti.|| ||

Ayaṃ vuccati Visākhe ariya-sāvako saṅghuposathaṃ upavasati,||
saṅghena saddhiṃ saṃvasati,||
Saṅghaṃ c'assa ārabbha cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

7. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyedapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako attano sīlāni anussarati — akhaṇḍāni acchāddāni asa-balāni akammā-sāni bhujissāni vuññūppaSatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Tassa sīlaṃ anussarato cittaṃ pasīdati,||
pāmāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Seyyathā pi Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti?|| ||

Telañ ca paṭicca||
chārikañ ca paṭicca||
cālaṇḍukañ ca paṭicca||
purisassa ca tajjaṃ vāyāmi paṭicca.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.|| ||

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyedapanā hoti?|| ||

[210] Idha Visākhe ariya-sāvako attano sīlāni anussarati — akhaṇḍāni acchāddāni asa-balāni akammā-sāni bhujissāni vuññūppaSatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Tassa sīlaṃ anussarato cittaṃ pasīdati,||
pāmāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Ayaṃ vuccati Visākhe ariyasāko sīlūposathaṃ upavasati,||
sīlena saddhiṃ saṃvasati,||
sīlaṃ c'assa ārabbha cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

8. Upakkiliṭṭhassa Visākhe cuttassa upakkamena pariyodapanā hoti.|| ||

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako devatā anussarati — ||
santi devatā Cātu-m-mahā-rājikā||
santi devā Tāvatiṃsā||
santi devā Yāmā||
santi devā Tusitā||
santi devā Nimmāṇaratino||
santi devā Paranimmita-vasavattino,||
santi devā Brahma-kāyikā,||
santi devā Tatuttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā ito cutā tatth'upapannā||
mayham pi tathā-rūpā saddhā saṃvijjati,||
yathā-rūpena sīlena samannāgatā tā devatā ito cutā tatt'upapannā||
mahham pi tathā-rūpaṃ sīlaṃ saṃvijjati,||
yathā-rūpena sutena samannāgatā tā devatā ito cutā tatt'upapannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati,||
yathā-rūpena cāgena samannāgatā tā devatā itocutā tatt'upapannā,||
mayham pi tathā-rūpaṃ cāgo saṃvijjati,||
yathā-rūpena paññāya samannāgatā tā devatā itocutā tatt'upapannā,||
mayham pi tathā-rūpaṃ paññā saṃvijjati.|| ||

Tassa attano ca||
tāsaṃ ca||
devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ ca||
anussarato cittaṃ pasadati||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Seyyathā pi Visākhe upakkiliṭṭhassa jāta-rūpassa upakkamena pariyodapanā hoti.|| ||

Kathaṃ ca Visākhe upakkiliṭṭhassa jāta-rūpassa upakkamena pariyedapanā hoti?|| ||

Ukkañ ca paṭicca||
loṇañ ca paṭicca||
gerukañ ca paṭicca||
nālisaṇḍāsañ ca paṭicca||
purisassa ca tajjaṃ vāyāmaṃ paṭicca.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa jāta-rūpassa upakkamena pariyodapanā hoti.|| ||

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

[211] Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?|| ||

Idha Visākhe ariya-sāvako devatā anussarati — ||
santi devatā Cātu-m-mahā-rājikā||
santi devā Tāvatiṃsā||
santi Devā Yāmā||
santi devā Tusitā||
santi devā Nimmāṇaratino||
santi devā Paranimmita-vasavattino,||
santi devā Brahma-kāyikā,||
santi devā Tatuttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā ito cutā tatth'upapannā||
mayham pi tathā-rūpā saddhā saṃvijjati,||
yathā-rūpena sīlena samannāgatā tā devatā ito cutā tatt'upapannā||
mahham pi tathā-rūpaṃ sīlaṃ saṃvijjati,||
yathā-rūpena sutena samannāgatā tā devatā ito cutā tatt'upapannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati,||
yathā-rūpena cāgena samannāgatā tā devatā itocutā tatt'upapannā,||
mayham pi tathā-rūpaṃ cāgo saṃvijjati,||
yathā-rūpena paññāya samannāgatā tā devatā itocutā tatt'upapannā,||
mayham pi tathā-rūpaṃ paññā saṃvijjati.|| ||

Tassa attano ca||
tāsaṃ ca||
devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ ca||
anussarato cittaṃ pasadati||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Ayaṃ vuccati Visākhe ariya-sāvako devatuposathaṃ upavasati.|| ||

Devatāhi saddhiṃ saṃvasati,||
devatā c'assa ārabbha cittaṃ pasīdati,||
pāmujjaṃ uppajjati,||
ye cittassa upakkilesā te pahīyanti.|| ||

Evaṃ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.|| ||

 

§

 

9. Sa kho so Visākhe ariya-sāvako iti paṭisañcikkhati:|| ||

Yāva-jīvaṃ Arahanto pānātipātaṃ pahāya pāṇ-ā-tipātā paṭiviratā nihitadaṇa nihiteSatthā lajji dayā-pannā sabba-pāṇabhūtahitānukampino viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihitasattho lajji dayā-panno sabba-pāṇabhūtahitānukampi viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavissati.|| ||

10. Yāva-jīvaṃ Arahanto adinn'ādānaṃ pahāya adinn'ādānā paṭiviratā dinnādiyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ adinn'ādānaṃ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

11. Yāva-jīvaṃ Arahanto abrahma-cariyaṃ pahāya brahma-cārī ārā-cārī viratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ abrahma-cariyaṃ pahāya brahma-cārī virato methunā gāma-dhammā.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavissati.|| ||

[212] 12. Yāva jivaṃ Arahanto musā-vādaṃ pahāya musā-vādā paṭiviratā sacca-vādi sacca-sandhā thetā paccayikā avisaṃvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ musā-vādaṃ pahāya musā-vādā paṭivirato sacca-vādi sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

13. Yāva-jīvaṃ Arahanto surā-mera-yamajja-pamāda-ṭṭhānaṃ pahāya surā-mera-yamajja-pamāda-ṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ surā-mera-yamajja-pamāda-ṭṭhānaṃ pahāya surā-mera-yamajja-pamāda-ṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

14. Yāva-jīvaṃ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

15. Yāva-jīvaṃ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

16. Yāva-jīvaṃ Arahanto uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇaSatthārake vā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Iminā pi aṅgena arahataṃ anukaromi,||
uposatho ca me upavuttho bhavisasati.|| ||

Evaṃ kho Visākhe ariyuposatho hoti.|| ||

Evaṃ upavuttho kho Visākhe ariyūposatho||
maha-p-phalo hoti||
mahā-nisaṃso||
mahā-jutiko||
mahā-vipphāro.|| ||

17. Kīva maha-p-phalo hoti,||
kīva mahā-nisaṃso||
kīva mahā-jutiko||
kīva mahā-vipphāro?|| ||

Seyyathā pi Visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtamahāsattaratanānaṃ issariyādhipaccaṃ rajjaṃ [213] kāreyya,||
seyyath'idaṃ:|| ||

Aṅgānaṃ||
Magadhānaṃ||
Kāsīnaṃ||
Kosalānaṃ||
Vajjinaṃ||
Mallānaṃ||
Cetīnaṃ||
Vaṅgānaṃ||
Kurūnaṃ||
Pañcālānaṃ||
Mackānaṃ||
Sūrasenānaṃ||
Assakānaṃ||
Avantīnaṃ||
Gandhārānaṃ||
kambojānaṃ,||
aṭṭh'aṅga-samannāgatassa uposathassa etassa kalaṃ nāgghati soḷasiṃ.|| ||

Taṃ kissa hetu?|| ||

Kapaṇaṃ Visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

18. Yāni Visākhe mānusakāni paññāsa vassāni,||
Cātu-m-mahā-rājikānaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā tiṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni pañca vassa-satāni Cātu-m-mahā-rājikānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itti vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

19. Yaṃ Visākhe mānusakaṃ vassa-sataṃ,||
Tāvatiṃsānaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā taṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbaṃ vassa-sahassaṃ Tāvatiṃsānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itti vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

20. Yāni Visākhe mānusakāni dve vassa-satāni,||
Yāmānaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā taṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni dve vassa-sahassāni Yāmānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itti vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe [214] sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

21. Yāni Visākhe mānusakāni cattāri vassa-satāni, Tusitānaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā taṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni cattāri vassa-sahassāni Tusitānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itthi vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

22. Yāni Visākhe mānusakāni aṭṭha vassa-satāni Nimmāṇaratīnaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā taṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni aṭṭha vassa-sahassāni Nimmāṇaratīnaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itthi vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

23. Yāni Visākhe mānusakāni soḷasa vassa-satāni,||
Paranimmita-vasavattīnaṃ devānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā taṃsarattiyo māso.|| ||

Tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni soḷasa vassa-sahassāni Paranimmita-vasavattīnaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ Visākhe vijjati yaṃ idh'ekacco itthi vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pan'etaṃ Visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā" ti.|| ||

 


 

Pāṇaṃ na hāne na cadinnam ādiye||
Musā na bhāse na ca majjapo siyā,||
[215] abrahma-cariyā virameyya methunā||
Rattiṃ na bhuñjeyya vikāla-bhojanaṃ.|| ||

Mālaṃ na dhār[ay]e na ca gandham ācare||
Mañce chamāyaṃ va sayetha santhate,||
Etaṃ hi aṭṭhaṅgikam āhu posathaṃ||
Buddhena dukkhantagunāṃ pakāsitaṃ.|| ||

Cando ca suriyo ca ubho sudassanā||
Ohāsayaṃ[tā] anu[pari]yanti yāvatā,||
Tamonudā te pana antalikkhagā||
Nabhe pabhāsenti disā virocanā.|| ||

Etasmiṃ yaṃ vijjati antare dhanaṃ||
Muttāṃ maṇīṃ veḷuriyañ ca bhaddakaṃ,||
Siṅgīsuvaṇṇaṃ atha vā pi kañcanaṃ||
Yaṃ jāta-rūpaṃ haṭakan ti vuccati.|| ||

Aṭṭhaṅgupetassa uposathassa||
Kalam pi te nānubhavanti soḷasiṃ,||
Candappabhā tāragaṇā ca sabbe.|| ||

Tasmā hi nārī ca naro ca sīlavā||
Aṭṭhaṅgupetaṃ upavassuposathaṃ,||
Puññāni katvāna sukhudrayāni||
Aninditā saggam upenti ṭhānan.|| ||

 


Contact:
E-mail
Copyright Statement