Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 72

Ājīvaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ānavdo Kosambīyaṃ viharati Ghositārāme|| ||

Atha kho aññataro ājīvaka-sāvako gahapati yen'āyasmā Ānanda ten'upasaṅkami|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho so ājīvaka-sāvako gahapati āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Kesaṃ ne bhante Ānanda dhammo svākkhāto,||
ke loke su-paṭipannā,||
ke loke sugatā" ti?|| ||

"Tena hi gahapati taṃ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi gahapati?|| ||

Ye rāgassa pahāṇāya dhammaṃ desenti||
dosassa pahāṇāya dhammaṃ desenti,||
mohassa pahāṇāya dhammaṃ desenti;||
tesaṃ dhammo svākkhāto no vā,||
kathaṃ vā te ettha hotī" ti?|| ||

[218] "Ye bhante rāgassa pahāṇāya dhammaṃ desenti||
dosassa pahāṇāya dhammaṃ desenti||
mohassapahāṇāya dhammaṃ desenti||
tesaṃ dhammo jvākkhāto,||
evaṃ me ettha hotī" ti.|| ||

"Taṃ kiṃ maññasi gahapati?|| ||

Ye rāgassa pahāṇāya paṭipannā,||
dosassa pahānāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
no vā kathaṃ vā te ettha hotī" ti?|| ||

"Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
evaṃ me ettha hotī" ti.|| ||

"Taṃ kiṃ maññasi gahapati?|| ||

Yesaṃ rāgo pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
yesaṃ doso pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo||
yesaṃ moho pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
te loke sugatā,||
no vā kathaṃ vā te ettha hotī" ti?|| ||

"Yesaṃ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
yesaṃ doso pahīṇo ucchinna-mūlo talālāvatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
moho pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
te loke sugatā evaṃ me ettha hotī" ti.|| ||

Iti kho gahapati tayā c'etaṃ vyākataṃ:|| ||

'Ye bhante rāgassa pahāṇāya dhammaṃ desenti,||
dosassa pahāṇāya dhammaṃ desenti mohassa pahāṇāya dhammaṃ desenti tesaṃ dhammo jvākkhātoti,||
tayā c'etaṃ vyākataṃ.|| ||

Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannāti,||
tayā c'etaṃ vyākataṃ.|| ||

Yesaṃ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
yesaṃ doso pahīṇo ucchinanamūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,||
te loke sugatā" ti.|| ||

"Acchariyaṃ bhante,||
abbhutaṃ bhante,||
na c'eva nāma sadhammukkaṃsanā bhavissati,||
na ca paradhammāpasādanā,||
āyatan'eva Dhamma-desanā|| ||

Attho ca vutto|| ||

Attā ca anupanīto.|| ||

 

§

 

Tumbhe bhante Ānanda rāgassa pahāṇāya dhammaṃ desetha,||
dosassa pahāṇāya dhammaṃ desetha,||
mohassa pahāṇāya [219] dhammaṃ desetha.|| ||

Tumbhākaṃ bhante Ānanda dhammo svākkhāto.|| ||

Tumbhe bhante Ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā.|| ||

Tumbhe loke su-paṭipannā.|| ||

Tumbhākaṃ bhante Ānanda rāgo pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tumbhākaṃ dose pahīṇo ucchinnamalo talālavatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tumbhākaṃ moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tumbhe loke sugatā.|| ||

 

§

 

Abhikkantaṃ bhante,||
abhikkantaṃ bhante|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
avdhakāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ ayyena Ānandena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Ānanda taṃ Bhagavantaṃ saraṇaṃ gacchāmi,||
dhammaṃ ca bhikkhu-saṅghaṃ ca.|| ||

Upāsakaṃ maṃ ayyo Ānanda dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement