Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 84

Sekkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvano Kūmāgārasālāyaṃ.|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinanaṃ kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Sekho seko' ti bhante vuccati||
kittāvatā nu ko bhante sekho hotī" ti?|| ||

"'Sikkhatī' ti kho bhikkhū tasmā 'sekho' ti vuccati.|| ||

Kiñ ca sikkhati?|| ||

Adisīlam pi sikkhati||
adicittam pi sikkhati,||
adipaññam pi sikkhati,||
so kho bhikkhū tasmā 'sekho' ti vuccatī" ti.|| ||

 


 

Sekhassa sikkhamānassa ujumaggānusārino,||
Khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā.||
Tato aññāvimuttassa ñāṇaṃ ve hoti tādino.||
'Akuppā me vimuttī' ti bhava-saṃyojanakkhaye.|| ||

 


Contact:
E-mail
Copyright Statement