Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 89

Dutiya Sikkhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[235]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave sikkhā.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā||
adhicitta-sikkhā||
adhipaññā-sikkhā.|| ||

 

§

 

Katamā ca bhikkhave adhisīla-sikkhā?|| ||

Idha bhikkhave bhakkhū sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

Ayaṃ vuccati bhikkhave adhisīla-sikkhā.|| ||

Katamā ca bhikhave adhicitta-sikkhā?|| ||

Idha, bhikkhave, bhikkhū vivicc'eva kāmehi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti.|| ||

'Upekkhako satimā sukha-vihāri' ti|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkaṃ||
asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
[236] catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave adhictta-sikkhā.|| ||

Katamā ca bhikkhave adhipaññā-sikkhā?|| ||

Idha bhikkhave bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ vuccati bikkhave adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā" ti.|| ||

 


 

Adhisīlaṃ adhicittaṃ ca adhipaññca viriyavā,||
Thāmavā dhitimā jhāyī sato guttindriyo care||
Yathā pure tathā pacchā yathā pacchā tathā pure||
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho||
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā||
Abhibhuyya disā sabbā appamāṇa-samādhinā||
Tam āhu sekkhaṃ paṭipadaṃ atho saṃsuddha-cāraṇaṃ,||
Tam āhu loke sambuddhaṃ dhiraṃ paṭipadantaguṃ.||
Viññāṇassa nirodhena taṇhākkhaya-vimuttino,||
Pajjotass'eva nibbāṇaṃ vimokkho hoti cetaso.|| ||

 


Contact:
E-mail
Copyright Statement