Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 92

Paviveka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||

Katamāni tīṇi?|| ||

Cīvara-pavivekaṃ||
piṇḍa-pāta-pavivekaṃ||
sen'āsana-pavivekaṃ.|| ||

Tatr'adaṃ bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṃ paññāpenti:|| ||

Sāṇāni pi dhārenti,||
masāṇāni pi dhārenti,||
chavadussāni pi dharenti,||
paṃsukūlāni pi dhārenti,||
tirīṭakāni pi dhārenti,||
ajināni pi dharenti,||
ajinakkhipam pi dhārenti,||
kusa-cīram pi dhārenti,||
vākacīram pi dhārenti,||
phalakacīram pi dhārenti,||
kesakam-balam pi dhārenti||
vālakam-balam [241] pi dhārenti,||
ulūkapakkhikam pi dhārenti.|| ||

Idaṃ kho bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṃ paññāpenti.|| ||

Tatr'idaṃ bhikkhave añña-titthiyā paribbājakā piṇḍa-pātapavivekasmiṃ paññāpenti:|| ||

Sāka-bhakkhā pi honti,||
sāmāka-bhakkhā pi honti,||
nīvāra-bhakkhā pi honti,||
dadduḷa-bhakkhā pi honti,||
haṭa-bhakkhā pi honti,||
kaṇa-bhakkhā pi honti,||
ācāma-bhakkhā pi honti,||
piññāka-bhakkhā pi honti,||
tiṇa-bhakkhā pi honti,||
gomaya-bhakkhā pi honti,||
vanamūlaphalāhārā yāpenti pavatta-phalabhojī.|| ||

Idaṃ ko bhikkhave añña-titthiyā paribbājakā piṇḍa-pāta-pavivekasmiṃ paññāpenti.|| ||

Tatr'idaṃ bhikkhave aññatittiyā parabbājakā sen'āsana-pavivekasmiṃ paññāpenti:|| ||

Araññaṃ,||
rukkha-mūlaṃ,||
susānaṃ,||
vanapanthaṃ,||
abbhokāsaṃ,||
palālapuñjaṃ,||
bhusāgāraṃ.|| ||

Idaṃ ko bhikkhave añña-titthiyā paribbājakā sen'āsanapavivekasmiṃ paññāpenti.|| ||

Imāni kho bhikkhave tīṇi añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||

 

§

 

2. Tīṇi kho imāni bhikkhave imasmiṃ Dhamma-Vinaye bhikkhuno pavivekāni.|| ||

Katamāni tīṇi?|| ||

Idha, bhikkhave, bikkhū sīlavā ca hoti||
du-s-sīlyañ c'assa pahīnaṃ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇāsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Yato kho bhikkhave bhikkhu silavā hoti,||
du-s-sīlyañ c'assa pahīnaṃ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Ayaṃ vuccati bhikkhave bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito.|| ||

3. Seyyathā pi bikkhave kassa-kassa gahapatissa sampannaṃ sālikkhettaṃ.|| ||

Tam enaṃ kassa-kassa gahapati sīgha-sīghaṃ vapāpeyya,||
sīgha-sighaṃ vapāpetvā,||
sīgha-sīghaṃ Saṅgharāpeyya.|| ||

Sīgha-sīghaṃ Saṅgharapetvā,||
sīgha-sīghaṃ ubbahā- [242] peyya.|| ||

Sūgha-sīghaṃ ubbahāpetvā,||
sīgha-sīghaṃ puñjaṃ kārāpeyya.|| ||

Sīgha-sīghaṃ puñjaṃ kārāpetvā,||
sīgha-sīghaṃ maddāpeyya.|| ||

Sīgha-sīghaṃ maddāpetvā,||
sīgha-sīghaṃ palālāni uddharāpeyya.|| ||

Sīgha-sīghaṃ palālāni uddharāpetvā,||
sīgha-sīghaṃ bhusikaṃ uddharāpeyya.|| ||

Sīgha-sīghaṃ bhūsikaṃ uddharāpetvā,||
sīgha-sīghaṃ opuṇāpeyya.|| ||

Sīgha-sīghaṃ opuṇāpetvā,||
sīgha-sīghaṃ atiraharāpeyya.|| ||

Sūgha-sīghaṃ atiharāpetvā,||
sīgha-sīghaṃ koṭṭhāpeyya.|| ||

Sīgha-sīghaṃ koṭṭāpetvā,||
sīgha-sīghaṃ thusāni uddharāpeyya.|| ||

Evam assu tāssa bhikkhave kassa-kassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre pati-ṭ-ṭhitini.|| ||

Evam eva kho bikkhave bhikkhū sūlavā ca hoti,||
du-s-sīlyañ c'assa pahīnaṃ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko ca hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Ayaṃ vuccati bhikkhave 'bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito' ti.|| ||

[Note: The BJT and CSCD Pali break this into two suttas here. The BJT Pali has all four jhānas.]

[4][pts][than] Seyyathā pi, bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhūssakkamāno sabbaṃ ākāsagataṃ tamaṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave yato ariya-sāvakassa virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi.|| ||

Sahadassanuppādā bhikkhave ariya-sāvakassa tīṇi saṃyojanāni pahīyanti,||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||

Athāparaṃ dvihi dhammehi niyyāti abhijjhāya ca vyāpādena ca.|| ||

So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Tasmiṃ bikkhave samaye ariya-sāvako kālaṃ kareyya,||
n'atthi taṃ saṃyojanaṃ,||
yena saṃyojanena saṃyutto ariya-sāvako puna imaṃ lokaṃ āgaccheyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement