Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 99

Loṇaka-Phala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][bit][pts][than][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave evaṃ vadeyya:|| ||

'Yathā yathāyaṃ puriso kammaṃ karoti,||
tathā tathā taṃ paṭisaṃvediyatī' ti.|| ||

Evaṃ santaṃ bhikkhave brahma-cariy-a-vāso na hoti.|| ||

Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||

Yo ca kho bhikkhave evaṃ vadeyya:|| ||

'Yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti,||
tathā tathāssa vipākaṃ paṭisaṃvediyatī' ti.|| ||

Evaṃ santaṃ bhikkhave brahma-cariy-a-vāso hoti.|| ||

Okāso paññāyati sammā dukkhassa antakiriyāya.|| ||

 

§

 

Idha, bhikkhave, ekaccassa puggalassa
appa-mattakam pi pāpaṃ kammaṃ kataṃ,||
tam enaṃ Nirayaṃ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa||
tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ||
diṭṭha-dhamme c'eva vedanīyaṃ hoti||
nāṇu pi khāyati||
bahu-d-eva.|| ||

 

§

 

2. Kathaṃ-rūpassa bhikkhave puggalassa||
appa-mattakam pi pāpaṃ kammaṃ kataṃ||
tam enaṃ Nirayaṃ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Kathaṃ-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti,||
nāṇu pi khāyati,||
kiṃ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ duṭṭhadhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

[250] 3. Seyyathā pi, bhikkhave, puriso loṇa-phalaṃ paritte udaka-mallake pakkhipeyya.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu taṃ parittaṃ udaka-mallake udakaṃ amunā loṇa-phalena loṇaṃ assa appeyyān" ti?|| ||

"Evaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Aduṃ hi bhante parittaṃ udaka-mallake udakaṃ||
taṃ amunā loṇa-phalena loṇaṃ assa appeyyān" ti.|| ||

"Seyyathā pi, bhikkhave, puriso loṇa-phalaṃ Gaṅgāya nadiyā pakkhipeyya.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu sā Gaṅgā nadī amunā loṇa-phalena loṇaṃ assa appeyyā" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kussa hetu?|| ||

Asu hi bhante Gaṅgāya nadiyā mahā udaka-k-khandho.|| ||

So amunā loṇa-phalena na loṇo assa appeyyo" ti.|| ||

"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

 

§

 

4. Kathaṃ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Kathaṃ-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti,||
nāṇu pi khāyati,||
kiṃ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ duṭṭhadhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

5. Idha, bhikkhave, ekacco addha-kahāpaṇena pi||
bandhanaṃ nigacchati,||
kahāpaṇena pi||
bandhanaṃ nigacchati,||
kahā- [251] paṇasatena pi||
bandhanaṃ nigacchati.|| ||

Idha pana bhikkhave ekacco addha-kahāpaṇena pi||
na bandhanaṃ nigacchati||
kahāpaṇena pi||
na bandhanaṃ nigacchati||
kahāpaṇasatena pi||
na bandhanaṃ nigacchati.|| ||

Kathaṃ-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṃ nigacchati,||
kahāpaṇena pi||
bandhanaṃ nigacchati,||
kahāpaṇasatena pi||
bandhanaṃ nigacchati?|| ||

Idha bikkhave ekacco daḷiddo hoti||
appassako||
appabhogo.|| ||

Eva-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṃ nigacchati||
kahāpaṇena pi||
bandhanaṃ nigacchati||
kahāpaṇasatena pi||
bandhanaṃ nigacchati.|| ||

Kathaṃ-rūpo bhikkhave addha-kahāpaṇena pi||
na bandhanaṃ nigacchati,||
kahāpaṇena pi||
na bandhanaṃ nigacchati,||
kahāpaṇasatena pi||
na bandhanaṃ nigacchati?|| ||

Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo.|| ||

Eva-rūpo bikkhave addha-kahāpaṇena pi||
na bandhanaṃ nigacchati,||
kahāpaṇena pi||
na bandhanaṃ nigacchati||
kahāpaṇasatena pi||
na bandhanaṃ nigacchati.|| ||

"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

 

§

 

6. Kathaṃ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Kathaṃ-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti,||
nāṇu pi khāyati,||
kiṃ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ duṭṭhadhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

7. Seyyathā pi bhikkhave orabbhiko vā||
urabbha-ghātako [252] vā||
appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti||
hantuṃ vā||
bandhituṃ vā||
jāpetuṃ vā||
yathā-paccayaṃ vā kātuṃ,||
appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti||
hantuṃ vā||
bandhituṃ vā||
jāpetuṃ vā||
yathā-paccayaṃ vā kātuṃ.|| ||

Kathaṃ-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṃ adinnaṃ ādiyamānaṃ pahoti||
hantuṃ vā||
bhandhituṃ vā||
jāpetuṃ vā||
yathā-paccayaṃ vā kātuṃ?|| ||

Idha, bhikkhave, ekacco daḷiddo hoti appassako appabhogo.|| ||

Eva-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṃ adinnaṃ ādiyamānaṃ pahoti||
hantuṃ vā||
bandhituṃ vā||
jāpetuṃ vā||
yathā-paccayaṃ vā kātuṃ|| ||

Kathaṃ-rūpaṃ bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti||
hantuṃ vā||
bandhituṃ vā||
jāpetuṃ vā||
yathā-paccayaṃ vā kātuṃ?|| ||

Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo||
rājā vā||
rāja-mahā-matto va.|| ||

Eva-rūpaṃ bhikkhave orapbhiko vā||
urabbha-ghātako vā||
urabbhaṃ adinnaṃ aidiyamānaṃ nappahoti||
hantuṃ vā||
pandhitu vā||
jāpetu vā||
yathā-paccayaṃ vā kātuṃ.|| ||

Aññadatthu pañjaliko va naṃ yāvati:|| ||

'Dehi me mārisa urabbhaṃ vā urabbhadhanaṃvā' ti.|| ||

Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

 

§

 

8. Kathaṃ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti?|| ||

Idha bhikkhave ekacco puggalo abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave [253] puggalassa appa-mattakam pi pāpaṃ kammaṃ kataṃ tam enaṃ Nirayaṃ upaneti.|| ||

Kathaṃ-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ diṭṭha-dhamma-vedanīyaṃ hoti,||
nāṇu pi khāyati,||
kiṃ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṃ yeva appa-mattakaṃ pāpaṃ kammaṃ kataṃ duṭṭhadhamma-vedanīyaṃ hoti||
nāṇu pi khāyati||
kiṃ bahu-d-eva.|| ||

 

§

 

"Yo bhikkhave evaṃ vadeyya:|| ||

'Yathā yathāyaṃ puriso kammaṃ karoti,||
tathā tathā taṃ paṭisaṃvediyatī' ti.|| ||

Evaṃ santaṃ bhikkhave brahma-cariy-a-vāso na hoti.|| ||

Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||

Yo ca kho bhikkhave evaṃ vadeyya:|| ||

'Yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti,||
tathā tathāssa vipākaṃ paṭisaṃvediyatī' ti.|| ||

Evaṃ santaṃ bhikkhave brahma-cariy-a-vāso hoti.|| ||

Okāso paññāyati sammā dukkhassa antakiriyāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement