Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 104

Atitti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][pts][olds][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tinṇaṃ bhikkhave paṭisevanāya n'atthi titti.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Soppassa bhikkhave paṭisevanāya n'atthi titti.|| ||

Surā-merayapānassa bhikkhave paṭisevanāya n'atthi titti.|| ||

Methuna-dhamma-samāpattiyā bhikkhave paṭisevanāya n'atthi titti.|| ||

Imesaṃ kho bhikkhave tinṇaṃ paṭisevanāya n'atthi tintī" ti.|| ||

 


Copyright Statement