Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 107

Paṭhama Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīṇi?|| ||

Lobo nidānaṃ kammānaṃ samudayāya.|| ||

Doso nidānaṃ kammānaṃ samudayāya.|| ||

Moho nidānaṃ kammānaṃ samudayāya.|| ||

Yaṃ bhikkhave lobha-pakataṃ kammaṃ||
lobha-jaṃ||
lobha-nidānaṃ||
lobha-samudayaṃ.|| ||

Taṃ kammā akusalaṃ,||
taṃ kammaṃ sāvajjaṃ,||
taṃ kammaṃ dukkha-vipākaṃ,||
taṃ kammaṃ kamma-samudayāya saṃvaṭṭati.|| ||

Na taṃ kammaṃ kamma-nirodhāya saṃvaṭṭati.|| ||

Yaṃ bhikkhave dosa-pakataṃ kammaṃ||
dosa-jaṃ||
dosa-nidānaṃ||
dosa-samudayaṃ.|| ||

Taṃ kammaṃ akusalaṃ,||
taṃ kammaṃ sāvajjaṃ,||
taṃ kammaṃ dukkha-vipākaṃ,||
taṃ kammaṃ kamma-samudayāya saṃvaṭṭati.|| ||

Na taṃ kammā kamma-nirodhāya saṃvaṭṭati.|| ||

Yaṃ bhikkhave moha-pakataṃ kammaṃ||
moha-jaṃ||
moha-nidānaṃ||
moha-samudayaṃ.|| ||

Taṃ kammā akusalaṃ,||
taṃ kammaṃ sāvajjaṃ,||
taṃ kammaṃ dukkha-vipākaṃ,||
taṃ kammaṃ kamma-samudayāya saṃvaṭṭati.|| ||

Na taṃ kammā kamma-nirodhāya saṃvaṭṭati.|| ||

Imāni ko bhikkhave tīni nidānāni kammānaṃ samudayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement