Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 108

Dutiya Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīṇi?|| ||

Alobho nidānaṃ kammānaṃ samudayāya.|| ||

Adoso nidānaṃ kammānaṃ samudayāya.|| ||

Amoho nidānaṃ kammānaṃ samudāyāya.|| ||

Yaṃ bhikkhave alobha-pakataṃ kammā||
alobha-jaṃ||
alobha-nidānaṃ||
alobha-samudayaṃ.|| ||

Taṃ kammaṃ kusalaṃ,||
taṃ kammaṃ anavajjaṃ,||
taṃ kammaṃ sukkha-vipākaṃ,||
taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||

Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||

Yaṃ bhikkhave adosa-pakataṃ kammaṃ||
adosa-jaṃ||
adosa-nidānaṃ||
adosa-samudayaṃ.|| ||

Taṃ kammaṃ kusalaṃ,||
taṃ kammaṃ anavajjaṃ,||
taṃ kammaṃ sukkha-vipākaṃ,||
taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||

Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||

Yaṃ bhikkhave amoha-pakataṃ kammaṃ||
amoha-jaṃ||
amoha-nidānaṃ||
amoha-samudayaṃ.|| ||

Taṃ kammaṃ kusalaṃ,||
taṃ kammaṃ anavajjaṃ,||
taṃ kammaṃ sukkha-vipākaṃ,||
taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||

Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||

Imāni ko bhikkhave tīni nidānāni kammānaṃ samudayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement