Aŋguttara-Nikāya
III. Tikanipāta
XI. Sambodhi Vagga
Sutta 108
Dutiya Nidāna Suttaŋ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Anguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh
Ekaŋ samayaŋ Bhagavā Sāvatthiyaŋ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuŋ.|| ||
Bhagavā etad avoca:|| ||
Tīņ'imāni bhikkhave nidānāni kammānaŋ samudayāya.|| ||
Katamāni tīņi?|| ||
Alobho nidānaŋ kammānaŋ samudayāya.|| ||
Adoso nidānaŋ kammānaŋ samudayāya.|| ||
Amoho nidānaŋ kammānaŋ samudāyāya.|| ||
Yaŋ bhikkhave alobhapakataŋ kammā||
alobhajaŋ||
alobhanidānaŋ||
alobhasamudayaŋ.|| ||
Taŋ kammaŋ kusalaŋ, taŋ kammaŋ anavajjaŋ, taŋ kammaŋ sukkhavipākaŋ, taŋ kammaŋ kammananirodhāya saŋvattati.|| ||
Na taŋ kammā kammasamudayāya saŋvattati.|| ||
Yaŋ bhikkhave adosapakataŋ kammaŋ||
adosajaŋ||
adosanidānaŋ||
adosasamudayaŋ.|| ||
Taŋ kammaŋ kusalaŋ,||
taŋ kammaŋ anavajjaŋ,||
taŋ kammaŋ sukkhavipākaŋ,||
taŋ kammaŋ kammananirodhāya saŋvattati.|| ||
Na taŋ kammā kammasamudayāya saŋvattati.|| ||
Yaŋ bhikkhave amohapakataŋ kammaŋ||
amohajaŋ||
amohanidānaŋ||
amohasamudayaŋ.|| ||
Taŋ kammaŋ kusalaŋ,||
taŋ kammaŋ anavajjaŋ,||
taŋ kammaŋ sukkhavipākaŋ,||
taŋ kammaŋ kammananirodhāya saŋvattati.|| ||
Na taŋ kammā kammasamudayāya saŋvattati.|| ||
Imāni ko bhikkhave tīni nidānāni kammānaŋ samudayāya.|| ||