Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 130

Lekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[283]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ|| ||

Katame tayo?|| ||

Pāsāṇa-lekh'ūpamo puggalo,||
paṭhavi-lekh'ūpamo puggalo,||
udaka-lekh'ūpamo puggalo.|| ||

 

§

 

Katamo ca bhikkhave pāsāṇa-lekh'ūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo abhinhaṃ kujjhati.|| ||

So ca khavassa kodhe dīgha-rattaṃ anuseti.|| ||

Seyyathā pi bhikkhave pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā,||
cira-ṭ-ṭhitikā hoti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo abhiṇhaṃ kujjhati.|| ||

So ca khavassa kodho dīgha-rattaṃ anuseti.|| ||

Ayaṃ vuccati bhikkhave pāsāṇa-lekhūpamo puggalo.|| ||

Katamo ca bhikkhave paṭhavi-lekhūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati.|| ||

So ca khavassa kodho na dīgha-rattaṃ anuseti.|| ||

Seyyathā pi, bhikkhave, paṭhaviyaṃ lekhā khippaṃ lūjjati vātena vā udakena vā,||
na cira-ṭ-ṭhitikā hoti.|| ||

Evam eva kho bikkhave idh'ekacco puggalo abhiṇhaṃ kujjhati.|| ||

So ca khvassa kodho na dūgha-rattaṃ anuseti.|| ||

Ayaṃ vuccati bhikkhave paṭhavi-lekhūpamo puggalo.|| ||

Katamo ca bhikkhave udaka-lekhūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo āgāḷhena pi vuccamāno||
[284] pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva,||
ssandati c'eva,||
sammodati c'eva.|| ||

Seyyathā pi, bhikkhave, udake lekhā khippaṃ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti.|| ||

Evam evakho bhikkhave idh'ekacco puggalo āgāḷhena pi vuccamāno||
pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva||
saṃsandati c'eva||
sammodati c'eva.|| ||

Ayaṃ vuccati bhikkhave udaka-lekhūpamo puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo savijjamānā lokasmin" ti.|| ||

Kusināra Vagga Tatiyo.

 


Contact:
E-mail
Copyright Statement