Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 4

Dutiya Khata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1] [pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Katamesu catusu?|| ||

Mātari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Pitari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Tathāgata-sāvake bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati ti.|| ||

Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati.|| ||

Katamesu catusu?|| ||

Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati.|| ||

Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati.|| ||

Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati.|| ||

Tathāgata-sāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati.|| ||

Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṃ,||
bahuṃ ca puññaṃ pasavati ti.|| ||

 

Mātari pitari cāpi yo micchā paṭipajjati,||
Tathāgate va sambuddhe atha vā tassa sāvake,||
[5] Bahuñ ca so pasavati apuññaṃ tādiso naro.||
Tāya adhamma-cariyāya mātā-pitusu paṇḍitā.||
Idh'eva naṃ gArahanti peccāpāyañ ca gacchati.|| ||

Mātari pitari cāpi yo sammā paṭipajjati.||
Tathāgate va sambuddhe atha vā tassa sāvake,||
Bahuñ ca so pasavati puññam etādiso naro.||
Tāya Dhamma-cariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṃ pasaṃ-santi pecca sagge pamodatī ti.|| ||

 


Contact:
E-mail
Copyright Statement