Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 7

Sobhenti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1] [pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā Saṅghaṃ sobhenti.|| ||

Katame cattāro?|| ||

Bhikkhu bhikkhave viyatto vinīto visārado bahu-s-suto dhamma-dharo Dhamm-ā-nu-Dhamma-paṭipanno Saṅghaṃ sobheti.|| ||

Bhikkhunī bhikkhave viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā Saṅghaṃ sobheti.|| ||

Upāsako bhikkhave viyatto vinīto visārado bahu-s-suto dhamma-dharo Dhamm-ā-nu-Dhamma-paṭipanno Saṅghaṃ sobheti.|| ||

Upāsikā bhikkhave viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā Saṅghaṃ sobheti.|| ||

Ime kho bhikkhave cattāro viyattā vinītā visāradā bahu-s-sutā dhamama-dharā Dhamm-ā-nu-Dhamma-paṭipannā Saṅghaṃ sobhentī ti.|| ||

Yo hoti viyatto ca visārado ca||
Bahu-s-suto dhamma-dharo ca hoti,||
Dhammassa hoti anu-Dhamma-cārī||
Sa tādiso vuccati Saṅgha-sobhano.||
Bhikkhu ca sīla-sampanno bhikkhunī ca bahu-s-sutā,||
Upāsako ca yo saddho yā ca saddhā upāsikā,||
Ete kho Saṅghaṃ sobhenti ete hi Saṅgha-sobhanā ti.|| ||

 


Contact:
E-mail
Copyright Statement