Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 12

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sampanna-sīlā bhikkhave viharatha||
sampanna-Pātimokkhā||
Pātimokkha-saṃvara-saṃvutā viharatha||
ācāra-gocara-sampannā,||
anumattesu vajjesu bhaya-dassāvino,||
samādāya sikkhatha sikkhā-padesu.|| ||

Sampanna-sīlānāṃ bhikkhave viharataṃ||
sampanna-Pātimokkhānaṃ||
Pātimokkha-saṃvara-saṃvutānaṃ viharataṃ||
ācāra-gocara-sampannānaṃ||
anumattesu vajjesu bhaya-dassāvīnaṃ||
samādāya sikkhataṃ sikkhā-padesu,||
kim assa uttariṃ karaṇīyaṃ?|| ||

Carato ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṃ uddhacca-kukkuccaṃ vicikicchā pahīṇā hoti,||
āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ —||
caram pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṃ samitaṃ āraddha-viriyo pahit'atto' ti vuccati.|| ||

Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṃ uddhacca-kukkuccaṃ vicikicchā pahīṇā hoti,||
āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ —||
ṭhito pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṃ samitaṃ āraddha-viriyo pahit'atto' ti vuccati.|| ||

Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṃ uddhacca-kukkuccaṃ vicikicchā pahīṇā hoti,||
āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ —||
nisinno pi bhikkhave bhikkhu —||
ṭhito pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṃ samitaṃ āraddha-viriyo [15] pahit'atto' ti vuccati.|| ||

Sayānassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṃ uddhacca-kukkuccaṃ vicikicchā pahīṇā hoti,||
āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ —||
nisinno pi bhikkhave bhikkhu —||
sayāno pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṃ samitaṃ āraddha-viriyo pahit'atto' ti vuccati.|| ||

 

Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye,||
Yataṃ sammiñjaye bhikkhu yatam enaṃ pasāraye.||
Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,||
Samavekkhitā ca dhammānaṃ khandhānaṃ udayavyayaṃ.||
Ceto samathasāmīciṃ sikkhamānaṃ sadā sataṃ,||
Satataṃ pahit'atto ti āhu bhikkhuṃ tathāvidhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement