Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 21

Paṭhama Uruvela Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvaṭṭhiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Ekam idāhaṃ bhikkhave samayaṃ Uruvelāyaṃ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭham-ā-bhisambuddho.|| ||

Tassa mayhaṃ bhikkhave raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

Dukkhaṃ kho agāravo viharati appatisso.|| ||

Kin nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyan ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Aparipūrassa kho ahaṃ sīla-k-khandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ,||
na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīla-sampannataraṃ yam ahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.|| ||

Aparipūrassa kho ahaṃ samādhi-k-khandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ,||
na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhi sampannataraṃ yam ahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.|| ||

Aparipūrassa kho ahaṃ paññā-k-khandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ,||
na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññā-sampannataraṃ yam ahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.|| ||

Aparipūrassa kho ahaṃ vimutti-k-khandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ,||
na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimutti-sampannataraṃ yam ahaṃ sakkatvā garukatvā upanissāya vihareyyan ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Yan nūn-ā-haṃ yo pāyaṃ dhammo mayā abhisambuddho tam eva dhammaṃ sakkatvā garukatvā upanissāya vihareyyan ti?|| ||

3. Atha kho bhikkhave Brahmā Sahampati mama cetasā [21] ceto-parivitakkaṃ ñāya,||
seyyathā pi nāma balavā puriso samamiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahmaloke antara-hito mama purato pātu-r-ahosi.|| ||

Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihanatvā yenāhaṃ ten'añjaliṃ panāmetvā maṃ etad avova:|| ||

"Evam etaṃ Bhagavā||
evam etaṃ Sugata,||
ye pi te bhante ahesuṃ atītam addhānaṃ Arahanto Sammā-Sambuddhā||
te pi bhavanto dhammaṃ yeva sakkatvā garukatvā upanissāya vihariṃsu.|| ||

Ye pi te bhante bhavisasanti anāgatam addhānaṃ Arahanto Sammā-Sambuddhā,||
te pi bhavanto dhammaṃ yeva sakkatvā garukatvā upanissāya viharanti.|| ||

Bhagavā pi bhante etarahi arahaṃ Sammā-SamBuddho dhammaṃ yeva sakkatvā garukatvā upanissāya viharatūti.|| ||

Idam avoca Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

 

Ye c'abbhatītā sambuddhā ye ca buddhā anāgatā,||
Yo c'etarahi sambuddho bahunnaṃ sokanāsano.|| ||

Sabbe Sad'Dhamma-garuno vihaṃsu viharanti ca,||
Atho pi viharissanti esā Buddhāna dhammatā.|| ||

Tasmā hi attha-kāmena mahantam abhikaṅkhatā,||
Sad'Dhammo garukātabbo saraṃ Buddhāna sāsanan ti.|| ||

 

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'eva antara-dhāyī.|| ||

Atha khv'āhaṃ bhikkhave Brahṃuno ca ajjhesanaṃ viditvā attano ca paṭirūpaṃ,||
yo pāyaṃ dhammo mayā abhisambuddho tam eva dhammaṃ sakkatvā garukatvā upanissāya vihāsiṃ.|| ||

Yato ca kho bhikkhave saṅgho pi mahattena samannāgato atha me saṅghe pi tibba gāravo ti.|| ||

 


Contact:
E-mail
Copyright Statement