Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 28

Ariyavaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[27]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro, me bhikkhave ariyavaṃsā aggaññā,||
rattaññā,||
vaṃsaññā,||
porāṇā,||
asaṅkiṇṇā,||
asaṅkiṇṇa-pubb,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena,||
itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Na ca cīvara-hetu anesanaṃ appaṭirūpaṃ āpajjati.|| ||

Aladdhā ca cīvaraṃ na paritassati.|| ||

Laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Tāya va pana itar'ītara-cīvara-santuṭṭhiyā n'evattānukkaṃseti.|| ||

No paraṃ vambheti.|| ||

So hi tattha dakkho analaso sampajāno patissato.|| ||

Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.|| ||

Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍa-pātena,||
itar'ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Na ca piṇḍa-pātahetu anesanaṃ appaṭirūpaṃ āpajjati.|| ||

Aladdhā ca piṇḍa-pātaṃ na paritassati.|| ||

Laddhā ca piṇḍa-pātaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī [28] nissaraṇa-pañño paribhuñjati.|| ||

Tāya ca pana itar'ītarapiṇḍa-pāta santuṭṭhiyā n'evattānukkaṃseti.|| ||

No paraṃ vambheti.|| ||

So hi tattha dakkho analaso sampajāno patissato.|| ||

Ayaṃ vuccanati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena sen'āsanena,||
itar'ītarasen'āsana-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Na ca sen'āsanahetu anesanaṃ appaṭirūpaṃ āpajjati.|| ||

Aladdhā ca sen'āsanaṃ na paritassati.|| ||

Laddhā ca sen'āsanaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Tāya ca pana itar'ītarasen'āsana-santuṭṭhiyā n'ev'attān'ukkaṃseti.|| ||

No paraṃ vambheti.|| ||

Yo hi tattha dakkho analaso sampajāno patissato.|| ||

Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.|| ||

Puna ca paraṃ bhikkhave bhikkhu bhāvan-ā-rāmo hoti bhāvanārato,||
pahān-ā-rāmo hoti pahānarato.|| ||

Tāya ca pana bhāvan-ā-rāmatāya bhāvanāratiyā pahānāmaratāya pahānaratiyā n'evattānukkaṃseti.|| ||

No paraṃ vambheti.|| ||

Yo hi tattha dakkho analaso sampajāno patissato.|| ||

Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.|| ||

Ime kho bhikkhave cattāro ariyavaṃsā aggaññā,||
rattaññā,||
vaṃsaññā,||
porāṇā.|| ||

Asaṅkiṇṇā.|| ||

Asaṅkiṇṇa-pubb,||
na saṅkīyanti,||
na saṅkīyissanti.|| ||

Appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.|| ||

Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu||
puratthimāya ce pi disāya viharati,||
sveva aratiṃ sahati,||
na taṃ arati sahati.|| ||

Pacchimāya ce pi disāya viharati,||
sveva aratiṃ sahati,||
na taṃ arati sahati.|| ||

Uttarāya ce pi disāya viharati,||
sveva aratiṃ sahati,||
na taṃ arati sahati.|| ||

Dakkhiṇāya ce pi disāya viharati,||
sveva aratiṃ sahati,||
na taṃ arati sahati.|| ||

Taṃ kissa hetu?|| ||

Arati-ratisaho hi bhikkhave dhīro ti.|| ||

 

Nārati sahati dhīraṃ sahati||
Dīro ca aratiṃ sahati dhīro hi aratiṃ saho.|| ||

[29] Sammā kammavihāyinaṃ panunnaṃ ko nivāraye,||
Nekkhaṃ jambonadass'eva ko taṃ ninditum arahati?||
Devā pi naṃ pasaṃ-santi brahmunā pi pasaṃsito ti.|| ||

 


Contact:
E-mail
Copyright Statement