Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 33

Sīha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sīho bhikkhave miga-rājā sāyaṇha-samayaṃ āsayā ni-k-khamati.|| ||

Āsayā ni-k-khamitvā vijambhati.|| ||

Vijambhitvā samantā catu-d-disā anuviloketi.|| ||

Samantā catu-d-disā anuviloketvā ti-k-khattuṃ sīha-nādaṃ nadati.|| ||

Tikkhattuṃ sīha-nādaṃ naditvā gocarāya pakkamati.|| ||

Ye kho pana te bhikkhave tiracchāna-gatā pāṇā sīhassa miga-rañño nadato saddaṃ suṇanti,||
yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti.|| ||

Bilaṃ bilāsayā pavisanti.|| ||

Dakaṃ dakāsayā pavisanti.|| ||

Vanaṃ vanāsayā pavisanti.|| ||

Ākāsaṃ pakkhino bhajanti.|| ||

Ye pi te bhikkhave rañño nāgā gāmani-gamarāja-dhānīsu daḷhehi varattehi bandhanehi baddhā,||
te pi tāni bandhanāni sañchinditvā sampadāletvā bhītā mutta-karīsaṃ cajamānā yena vā tena vā palāyanti.|| ||

Evaṃ mahiddhiyo kho bhikkhave sīho miga-rājā tiracchāna-gatānaṃ pāṇānaṃ evaṃ mahesakkho evaṃ mah-ā-nubhāvo.|| ||

2. Evam eva kho bhikkhave yadā Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So dhammaṃ deseti:|| ||

'Iti sakkāyo,||
iti sakkāya-samudayo,||
iti sakkāya nirodho,||
iti sakkāya-nirodha-gāminī paṭipadā' ti.|| ||

Ye pi te bhikkhave devā dīghā-yukā vaṇṇa-vanto sukha-bahulā uccesu vimānesu cira-ṭ-ṭhitikā,||
te pi Tathāgatassa Dhamma-desanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti.|| ||

Aniccā vata kira bho mayaṃ samānā nicc'amhā ti amaññimha.|| ||

Addhuvā kira bho mayaṃ samānā dhuv'amhā ti amaññimha.|| ||

Asassatā ca kira bho mayaṃ samānā sassatā ti amaññimha.|| ||

Mayam pi kira bho aniccā addhuvā asassatā sakkāya-pariyāpannā ti.|| ||

Evaṃ mahiddhiyo kho bhikkhave Tathāgato sa-devakassa lokassa.|| ||

Evaṃ mahesakkho evaṃ mah-ā-nubhāvo ti.|| ||

 

[34] Yadā Buddho abhiññāya Dhamma-cakkaṃ pavattayi,||
Sadevakassa lokassa Satthā appaṭi-puggalo.|| ||

Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṃ,||
Ariyaṃ c'aṭṭhaṅgikaṃ Maggaṃ dukkh'ūpasama-gāminaṃ.|| ||

Ye pi dīghā-yukā devā vaṇṇa-vanto yasassino,||
Bhītā santāsam āpāduṃ sīhass'ev'itare migā te.|| ||

Avīti-vattā sakkāyaṃ aniccā kira bho mayaṃ,||
Sutvā arahato vākyaṃ vippamuttassa tādino ti.|| ||

 


Contact:
E-mail
Copyright Statement