Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 36

Doṇa(loka) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā antarā ca Ukkaṭṭhaṃ antarā ca Setabbyaṃ addhāna-magga-paṭipanno hoti.|| ||

Doṇo pi sudaṃ brāhmaṇo antarā ca Ukkaṭṭhaṃ antarā ca Setabbyaṃ addhāna-magga-paṭipanno hoti.|| ||

Addasā kho Doṇo brāhmaṇo Bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbā-kāra-paripūrāni.|| ||

Disvān'assa etad ahosi:|| ||

"Acchariyaṃ vata bho.|| ||

Abbhūtaṃ vata bho na vat'imāni manussabhūtassa pādāni bhavissanti" ti.|| ||

[38] Atha kho Bhagavā maggā ukkamma aññatarasmiṃ rukkha-mūle nisīdi,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Atha kho Doṇo brāhmaṇo Bhagavato pādāni anugacchanto addasa Bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamatham anuppattaṃ dantaṃ guttaṃ santindriyaṃ nāgaṃ||
disvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Devo no bhavaṃ bhavissatī" ti?|| ||

"Na kho ahaṃ brāhmaṇa devo bhavissāmī" ti.|| ||

"Gandhabbo no bhavaṃ bhavissatī" ti?|| ||

"Na kho ahaṃ brāhmaṇa gandhabbo bhavissāmī" ti.|| ||

"Yakkho no bhavaṃ bhavissatī" ti?|| ||

"Na kho ahaṃ brāhmaṇa yakkho bhavissāmī" ti.|| ||

"Manusso no bhavaṃ bhavissatī" ti?|| ||

"Na kho ahaṃ brāhmaṇa manusso bhavissāmī" ti.|| ||

'Devo no bhavaṃ bhavissatī' ti?||
Iti puṭṭho samāno||
'na kho ahaṃ brāhmaṇa devo bhavissāmī'||
ti vadesi.|| ||

'Gandhabbo no bhavaṃ bhavissatī' ti?||
Iti puṭṭho samāno||
'na kho ahaṃ brāhmaṇa gandhabbo bhavissāmī'||
ti vadesi.|| ||

'Yakkho no bhavaṃ bhavissatī' ti?||
Iti puṭṭho samāno||
'na kho ahaṃ brāhmaṇa yakkho bhavissāmī'||
ti vadesi.|| ||

'Manusso no bhavaṃ bhavissatī' ti?||
Iti puṭṭho samāno||
'na kho ahaṃ brāhmaṇa manusso bhavissāmī'||
ti vadesi.|| ||

Atha ko carahi bhavaṃ bhavissatī" ti?|| ||

"Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā devo bhaveyyaṃ,||
te me āsavā pahīṇā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā gandhabbo bhaveyyaṃ,||
te me āsavā pahīṇā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā yakkho bhaveyyaṃ,||
te me āsavā pahīṇā ucachinnamūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā manusso bhaveyyaṃ,||
te me āsavā pahīṇā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Seyyathā pi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ accuggamma ṭhāti [39] anupalittaṃ udakena.|| ||

Evam eva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena.|| ||

Buddhoti maṃ brāhmaṇa dhārehī" ti.|| ||

 

Yena devūpapaty assa gandhabbo vā vihaṅgamo,||
Yakkhattaṃ yena gaccheyyaṃ manussattañ ca abbaje,||
Te mayhaṃ āsavā khīṇā viddhastā vinaḷīīkatā.|| ||

Puṇḍarīkaṃ yathā vaggu toye na nūpalippati,||
Na ūpalippāmi lokena, tasmā Buddho'smi brāhmaṇā ti.|| ||

 


Contact:
E-mail
Copyright Statement