Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 50

Upakkilesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave candima-suriyānaṃ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā candima-suriyā||
na tapanati||
na bhāsanti||
na virocanti.|| ||

Katame cattāro?|| ||

Abbhā bhikkhave candima-suriyānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Mahiyā bhikkhave candima-suriyānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Dhūmarajo bhikkhave candima-suriyānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Rāhu bhikkhave asurindo candima-suriyānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Ime kho bhikkhave cattāro candima-suriyānaṃ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

[2][pts][than] Evam eva kho bhikkhave cattāro samaṇa-brāhmaṇānaṃ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Katame cattāro?|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā suraṃ pivanti merayaṃ,||
surā-merayapānā appaṭiviratā.|| ||

Ayaṃ bhikkhave paṭhamo samaṇa-brāhmaṇānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā methunaṃ dhammaṃ patisevanti||
methunasmā dhammā appaṭiviratā.|| ||

Ayaṃ bhikkhave dutiyo samaṇa-brāhmaṇānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā jāta-rūpara-jataṃ sādiyanti||
jāta-rūpa-rajata-paṭi-g-gahaṇā appaṭiviratā.|| ||

Ayaṃ bhikkhave tatiyo samaṇa-brāhmaṇānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā micchā ājīvena||
jīvanti micchājīvā appaṭiviratā.|| ||

Ayaṃ bhikkhave catuttho samaṇa-brāhmaṇānaṃ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||

Ime kho bhikkhave cattāro samaṇa-brāhmaṇānaṃ upakkilesā||
[54] yehi upakkilesehi upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocantī ti.|| ||

Rāga-dosa-parikkiṭṭhā eke samaṇa-brāhmaṇā,||
Avijjānivutā posā piya-rūpābhinandino.|| ||

Suraṃ pivanti merayaṃ paṭisevanti methunaṃ,||
Rajataṃ jāta-rūpañ ca sādiyanti aviddasu.|| ||

Micchājīvena jīvanti eke samaṇa-brāhmaṇā,||
Ete upakkilesā vuttā buddhenādiccabandhunā.|| ||

Ye hi upakkiliṭṭhā eke samaṇa-brāhmaṇā,||
Na tapanti na bhāsanti asuddhā sarajā pabhā.|| ||

Andhakārena onaddhā taṇhādāsā sanettikā,||
Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti puna-b-bhavan ti.|| ||

 


Contact:
E-mail
Copyright Statement