Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 61

Pattakamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

[66] 2. Cattāro'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Katame cattāro?|| ||

'Bhogā me uppajjantu saha dhammenā' ti.|| ||

Ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

'Bhoge laddhā saha dhammena||
yaso maṃ abbhuggacchatu saha ñātīhi saha upajjhāyehī' ti.|| ||

Ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

'Bhoge laddhā saha dhammena||
yasaṃ laddhā saha ñātīhi saha upajjhāyehi||
ciraṃ jīvāmi dīgham addhāyuṃ pālemī' ti.|| ||

Ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

'Bhoge laddhā saha dhammena,||
yasaṃ laddhā sahañātīhi sahaupajjhāyehi||
ciraṃ jīvitvā dīgha-maddhāyuṃ pāletvā,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjāmī' ti.|| ||

Ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā Dullabhā lokasmiṃ.|| ||

3. Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ||
cattāro dhammā paṭilābhāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Saddhā-sampadā,||
sīla-sampadā,||
cāga-sampadā,||
paññā-sampadā.|| ||

4. Katamā ca gahapati saddhā-sampadā?|| ||

Idha gahapati ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ:|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato [loka-vidū] anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavāti.|| ||

Ayaṃ vuccati gahapati saddhā-sampadā.|| ||

5. Katamā ca gahapati sīla-sampadā?|| ||

Idha gahapati ariya-sāvako pāṇ-ā-tipātā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato hoti.|| ||

Musā-vādā paṭivirato hoti.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ayaṃ vuccati gahapati sīla-sampadā.|| ||

6. Katamā ca gahapati cāga-sampadā?|| ||

Idha gahapati ariya-sāvako vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
muttācāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Ayaṃ vuccati gahapati cāga-sampadā.|| ||

7. Katamā ca gahapati paññā-sampadā?|| ||

Abhijjhā-visa- [67] mal-ā-bhibhūtena cetasā gahapati viharanto akiccaṃ karoti,||
kiccaṃ aparādheti,||
akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.|| ||

Vyāpād-ā-bhibhūtena cetasā gahapati viharanto akiccaṃ karoti,||
kiccaṃ aparādheti,||
akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.|| ||

Thīna-middh-ā-bhibhūtena cetasā gahapati viharanto akiccaṃ karoti,||
kiccaṃ aparādheti,||
akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.|| ||

Uddhacca-kukkucc-ā-bhibhūtena cetasā gahapati viharanto akiccaṃ karoti,||
kiccaṃ aparādheti,||
akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.|| ||

Vici-kicch-ā-bhibhūtena cetasā gahapati viharanto akiccaṃ karoti,||
kiccaṃ aparādheti,||
akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.|| ||

8. Sa kho so gahapati ariya-sāvako abhijjhā-visama-lobho cittassa upakkileso ti iti viditvā abhijjh-ā-visama-lobhaṃ cittassa upakkilesaṃ pajahati.|| ||

Vyāpādo cittassa upakkileso ti iti viditvā vyāpādāṃ cittassa upakkilesaṃ pajahati.|| ||

Thīna-middhaṃ cittassa upakkileso ti iti viditvā thīna-middhaṃ cittassa upakkilesaṃ pajahati.|| ||

Uddaccakukkuccaṃ cittassa upakkileso ti iti viditvā uddhacca-kukkuccaṃ cittassa upakkilesaṃ pajahati.|| ||

Vicikicchā cittassa upakkileso ti iti viditvā vickicchā cittassa upakkilesaṃ pajahati.|| ||

Yato ca kho gahapati ariya-sāvakassa abhijjhā-visama-lobho cittassa upakkileso ti iti viditvā abhijjhā-visama-lobho cittassa upakkileso pahīṇo hoti,||
vyāpādo cittassa upakkileso ti iti viditvā vyāpādo cittassa upakkileso pahīṇo hoti,||
thīna-middhaṃ cittassa upakkileso ti iti viditvā thīna-middhaṃ cittassa upakkileso pahīṇo hoti,||
uddhacca-kukkuccaṃ cittassa upakkileso ti iti viditvā uddhacca-kukkuccaṃ cittassa upakileso pahīṇo hoti,||
vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīṇo hoti.|| ||

Ayaṃ vuccati gahapati ariya-sāvako mahā-pañño puthupañño āpāthadaso paññā-sampanno.|| ||

Ayaṃ vuccati gahapati paññā-sampadā.|| ||

Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kattāṇaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvaṭṭanti.|| ||

9. Sa kho so gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi cattāri kammāni kattā hoti.|| ||

Katamāni cattāri?|| ||

10. Idha gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi attāṇaṃ sukheti pīneti sammā sukhaṃ pariharati,||
mātā-pitaro sukheti pīneti sammā sukhaṃ pariharati,||
putta-dāra-dāsa-kamma-kara-porise sukheti pīneti sammā sukhaṃ pariharati,||
mitt-ā-macce sukheti pīneti sammā sukhaṃ pariharati.|| ||

Idam assa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.|| ||

[68] 11. Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā.|| ||

Tathārūpāsu āpadāsu bhogehi pariyodhāya vattati,||
sotthiṃ attāṇaṃ karoti.|| ||

Idam assa dutiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.|| ||

12. Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi pañca balī kattā hoti:|| ||

Ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ.|| ||

Idam assa tatiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.|| ||

13. Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi ye te samaṇa-brāhmaṇā mada-p-pamādā paṭiviratā khanti-soracce niviṭṭhā.|| ||

Ekam attāṇaṃ damenti,||
ekam attāṇaṃ samenti,||
ekam attāṇaṃ parinibbāpenti.|| ||

Tathārūpesu samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga saṃvaṭṭa-nikaṃ.|| ||

Idam assa catutthaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.|| ||

14. Sa kho so gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi imāni cattāri pattakammāni kattā hoti.|| ||

Yassa kassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti.|| ||

Ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā.|| ||

Yassa kassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti.|| ||

Ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttā" ti.|| ||

Bhuttā bhogā bhatā bhaccā vitiṇñā āpadāsu me,||
Uddhaggā dakkhiṇā dinnā atho pañca balīṃkatā.|| ||

Upaṭṭhitā sīlavanto saññatā brahma-cārayo,||
Yadatthaṃ bhogaṃ iccheyya paṇḍito gharam āvasaṃ,||
[69] so me attho anuppatto kataṃ ananutāpiyaṃ.|| ||

Etaṃ anussaraṃ macco ariya-dhamme ṭhito naro,||
Idh'eva naṃ pasaṃ-santi pecca sagge ca modatī ti.

 


Contact:
E-mail
Copyright Statement