Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 62

Anaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[69]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

2. Cattār'imāni gahapati sukhāni adhigamanīyāni gihinā kāma-bhoginā kālena kālaṃ samayena samayaṃ upādāya.|| ||

Katamāni cattāri?|| ||

Atthi-sukhaṃ,||
bhoga-sukhaṃ,||
anaṇa-sukhaṃ,||
anavajja-sukhaṃ.|| ||

3. Katamañ ca gahapati atthi-sukhaṃ?|| ||

Idha gahapati kula-puttassa bhogā honti uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā.|| ||

So — bhogā me atthi uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā ti — adhigacchati sukhaṃ,||
adhigacchati somanassaṃ.|| ||

Idaṃ vuccati gahapati atthisukhaṃ.|| ||

4. Katamañ ca gahapati bhoga-sukhaṃ?|| ||

Idha gahapati kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi bhoge ca bhuñjati,||
puññāni ca karoti.|| ||

So — uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi bhoge ca bhuñjāmi puññāni ca karomī ti —||
adhigacchati sukhaṃ,||
adhigacchati somanassaṃ.|| ||

Idaṃ vuccati gahapati bhoga-sukhaṃ.|| ||

5. Katamañ ca gahapati anaṇa-sukhaṃ?|| ||

Idha gahapati kula-putto na kassa kiñci dhāreti appaṃ vā bahuṃ vā.|| ||

So — na kassaci kiñci dhāremi appaṃ vā bahuṃ vā ti —||
adhigacchati sukhaṃ,||
adhigacchati somanassaṃ.|| ||

Idaṃ vuccati gahapati anaṇa-sukhaṃ.|| ||

6. Katamañ ca gahapati anavajja-sukhaṃ?|| ||

Idha gahapati ariya-sāvako||
anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||

So — [70] anavajjen'amhi kāya-kammena samannāgato,||
anavajjena vacī-kammena samannāgato,||
anavajjena mano-kammena samannāgato ti —||
adhigacchati sukhaṃ,||
adhigacchati somanassaṃ.|| ||

Idaṃ vuccati gahapati anavajja-sukhaṃ.|| ||

Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāma-bhoginā kālena kālaṃ samayena samayaṃ upādāyāti.|| ||

 

Anaṇaṃ-sukhaṃ ñatvāna atho atthi-sukhaṃ sare,||
Bhuñjaṃ bhoga sukhaṃ macco tatho paññā vipassati.|| ||

Vipassamāno jānāti ubho bhāge sumedhaso,||
Anavajja-sukhass'etaṃ kalaṃ nāgghati soḷasin ti.|| ||

 


Contact:
E-mail
Copyright Statement