Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 76

Kusinārā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati Upavattane Mallānaṃ sālavane,||
antarena yamaka-sālānaṃ parinibbāṇa-samaye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṃ sammukhā paṭipucchitun ti.'|| ||

Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.|| ||

3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṃ sammukhā paṭipucchitun ti.'|| ||

Dutiyam pi kho te bhikkhū tuṇhī ahesuṃ.|| ||

4. Tatiyam pi kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṃ sammukhā paṭipucchitun ti.'|| ||

Tatiyam pi kho te bhikkhū tuṇhī ahesuṃ.|| ||

5. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave Satthu gāravenā pi na puccheyyātha,||
sahāyako pi bhikkhave sahāyakassa arocetu" ti.|| ||

Evaṃ vutte te bhikkhū tuṇhi ahesuṃ.|| ||

6. [80] Atha kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
abbhūtaṃ bhante.|| ||

Evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhu-saṅghe||
n'atthi imasmiṃ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā" ti.|| ||

7. "Pasādā kho tvaṃ Ānanda vadesi.|| ||

Ñāṇam eva h'ettha Ānanda Tathāgatassa,||
n'atthi imasmiṃ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Fhamme vā Saṅghe vā Magge vā Paṭipadāya vā.|| ||

Imesaṃ Ānanda pañcannaṃ bhikkhu-satānaṃ yo pacchimako bhikkhu,||
so Sot'āpanno avinipāta-dhammo niyato sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement