Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 94

Tatiya Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][than][pts][Olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha [94] pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṃ ceto-samathassa.|| ||

Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


 

Tatra, bhikkhave, yvāyaṃ puggalo lābhī ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

Kathaṃnu kho āvuso saṅkhārā daṭṭhabbā?|| ||

Kathaṃ saṅkhārā sammasitabbā?|| ||

Kathaṃ saṅkhārā vipassitabbāti?|| ||

Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti:|| ||

"Evaṃ kho āvuso sāṅkhārā daṭṭhabbā,||
evaṃ saṅkhārā sammasitabbā,||
evaṃ saṅkhārā vipassitabbā" ti.|| ||

So aparena samayena lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

 


 

Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṃ ceto-samathassa||
tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ ceto-samathassa,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

"Kathaṃ nu kho āvuso cittaṃ saṇṭhapetabbaṃ?|| ||

Kathaṃ cittaṃ sannisādetabbaṃ?|| ||

Kathaṃ cittaṃ ekodi kattabbaṃ?|| ||

Kathaṃ cittaṃ samādahātabban ti?.|| ||

"Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti:|| ||

"Evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ,||
evaṃ cittaṃ sannisādetabbaṃ,||
evaṃ cittaṃ ekodikattabbaṃ,||
evaṃ cittaṃ samādahātabban" ti.|| ||

So aparena samayena lābhī c'eva hoti adhipaññā-dhamma-vipassanāya,||
lābhī ca ajjhattaṃ ceto-samathassa.|| ||

 


 

Tatra, bhikkhave, yvāyaṃ puggalo n'eva lābhī ca ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṃ puggalo lābhī c'eva ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

So upasaṅkamitvā evam assa vacanīyo:|| ||

"Kathaṃ nu kho āvuso cittaṃ saṇṭhapetabbaṃ?|| ||

Kathaṃ cittaṃ sannisādetabbaṃ?|| ||

Kathaṃ cittaṃ ekodi kattabbaṃ?|| ||

Kathaṃ cittaṃ samādahātabbaṃ?|| ||

Kathaṃ saṅkhārā daṭṭhabbā?|| ||

Kathaṃ saṅkhārā sammasitabbā?|| ||

Kathaṃ saṅkhārā vipassitabbā" ti?|| ||

Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti:|| ||

"Evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ,||
evaṃ cittaṃ sannisādetabbaṃ,||
evaṃ cittaṃ ekodi kattabbaṃ,||
evaṃ cittaṃ samādahātabbaṃ,||
evaṃ saṅkhārā daṭṭhabbā,||
evaṃ saṅkhārā sammasitabbā||
evaṃ saṅkhārā vipassitabbā" ti.|| ||

So aparena [95] samayena lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Tatra, bhikkhave, yvāyaṃ puggalo lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement