Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 99

Sikkhāpada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[98]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Attahitāya paṭipanno [99] no parahitāya.|| ||

Parahitāya paṭipanno no attahitāya.|| ||

N'eva attahitāya ca paṭipanno no parahitāya.|| ||

Attahitāya ca paṭipanno parahitāya ca.|| ||

Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā paṭivirato hoti,||
no ca paraṃ pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Attanā adinn'ādānā paṭivirato hoti,||
no paraṃ adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Attanā kāmesu micchā-cārā paṭivirato hoti,||
no paraṃ kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti.|| ||

Attanā musā-vādā paṭivirato hoti,||
no paraṃ musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
no paraṃ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā sam-ā-dapeti.|| ||

Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.|| ||

Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
paraṃ pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Attanā adinn'ādānā appaṭivirato hoti,||
paraṃ adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Attanā kāmesu micchā-cārā appaṭivirato hoti,||
paraṃ kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti.|| ||

Attanā musā-vādā appaṭivirato hoti,||
paraṃ musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
paraṃ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā sam-ā-dapeti.|| ||

No paraṃ - machasaṃ.|| ||

Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.|| ||

Kathañ ca bhikkhave puggalo n'evattahitāya paṭipanno hoti no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
no paraṃ pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Attanā adinn'ādānā appaṭivirato hoti,||
no paraṃ adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Attanā kāmesu micchā-cārā appaṭivirato hoti,||
no paraṃ kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti.|| ||

Attanā musā-vādā appaṭivirato hoti,||
no paraṃ musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
no paraṃ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā sam-ā-dapeti.|| ||

Evaṃ kho bhikkhave puggalo n'evattahitāya paṭipanno hoti,||
no parahitāya.|| ||

Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?|| ||

Idha, bhikkhave, ekacco puggalo attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañca adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
parañ ca surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā sam-ā-dapeti.|| ||

Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement