Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 116

Appamāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave ṭhānehi appamādo karaṇīyo.|| ||

Katamehi catūhi?|| ||

Kāya-du-c-caritaṃ bhikkhave pajahatha,||
kāya-su-caritaṃ bhāvetha,||
tattha ca mā pamādattha.|| ||

Vacī-du-c-caritaṃ bhikkhave pajahatha,||
vacī-su-caritaṃ bhāvetha,||
tattha ca mā pamādattha.|| ||

Mano-du-c-caritaṃ bhikkhave pajahatha,||
mano-su-caritaṃ bhāvetha,||
tattha ca mā pamādattha.|| ||

Micchā-diṭṭhiṃ bhikkhave pajahatha.||
sammā-diṭṭhiṃ bhāvetha.||
tattha ca mā pamādattha.|| ||

[120] Yato kho bhikkhave bhikkhuno kāya-du-c-caritaṃ pahīnaṃ hoti,||
kāya-su-caritaṃ bhāvitaṃ;||
vacī-du-c-caritaṃ pahīnaṃ hoti,||
vacī-su-caritaṃ bhāvitaṃ;||
mano-du-c-caritaṃ pahīnaṃ hoti,||
mano-su-caritaṃ bhāvitaṃ;||
micchā-diṭṭhi pahīṇā hoti,||
sammā-diṭṭhi bhāvitā;||
so na bhāyati samparāyikassa maraṇassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement