Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 126

Catuttha Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts][than][nymo] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ||
- iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anttato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsanaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhave upapattī asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ||
- iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena paritvā viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsanaṃ devānaṃ-saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ||
- iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-sahagateha cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena paritvā viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsanaṃ devānaṃ-saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutnathiṃ||
- iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsānaṃ devānaṃ-saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement