Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 140

Vādī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave vādī.|| ||

Katame cattāro?|| ||

[139] Atthi bhikkhave vādī||
atthato pariyādānaṃ gacchati||
no vyañjanato.|| ||

Atthi bhikkhave vādī||
vyañjanato pariyādānaṃ gacchati||
no atthato.|| ||

Atthi bhikkhave vādā||
atthato ca||
vyañjanato ca pariyādānaṃ gacchati.|| ||

Atthi bhikkhave vādī||
n'evatthato||
no vyañjanato pariyādānaṃ gacchati.|| ||

Ime kho bhikkhave cattāro vādī|| ||

Aṭṭhānanam etaṃ bhikkhave anavakāso,||
yaṃ catūhi paṭisambhidāhi samannāgato atthato ca vyañjanato ca pariyādānāṃ gaccheyyā" ti.|| ||

Puggala Vagga Catuttha

 


Contact:
E-mail
Copyright Statement