Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga

Sutta 156

Asaṅkheyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Cattār'imāni bhikkhave kappassa asaṅkheyyāni.|| ||

Katamāni cattāri?|| ||

Yadā bhikkhave kappo saṃvaṭṭati,||
taṃ na sukaraṃ saṅkhātuṃ||
ettakāni vassānī ti vā||
ettakānī ti vā||
ettakāni vassa-satānī ti vā||
ettakāni vassa-sahassānī ti vā||
ettakāni vassa-sata-sahassānī ti vā.|| ||

Yadā bhikkhave kappo saṃvaṭṭo tiṭṭhati,||
taṃ na sukaraṃ saṅkhātuṃ||
ettakāni vassānī ti vā||
ettakānī ti vā||
ettakāni vassa-satānī ti vā||
ettakāni vassa-sahassānī ti vā||
ettakāni vassa-sata-sahassānī ti vā.|| ||

Yadā bhikkhave kappo vivaṭṭati,||
taṃ na sukaraṃ saṅkhātuṃ||
ettakāni vassānī ti vā||
ettakānī ti vā||
ettakāni vassa-satānī ti vā||
ettakāni vassa-sahassānī ti vā||
ettakāni vassa-sata-sahassānī ti vā.|| ||

Yadā bhikkhave kappo vivaṭṭo tiṭṭhati,||
taṃ na sukaraṃ saṅkhātuṃ||
ettakāni vassānī ti vā||
ettakānī ti vā||
ettakāni vassa-satānī ti vā||
ettakāni vassa-sahassānī ti vā||
ettakāni vassa-sata-sahassānī ti vā.|| ||

Imāni kho bhikkhave cattāri kappassa asaṅkheyyānī ti.|| ||

 


Contact:
E-mail
Copyright Statement