Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga

Sutta 157

Roga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Dveme bhikkhave rogā.|| ||

Katame dve?|| ||

[143] Kāyiko ca rogo,||
cetasiko ca rogo.|| ||

Dissanti bhikkhave sattā kāyikena rogena ekam pi vassaṃ ārogyaṃ paṭijānamānā,||
dve pi vassāni ārogyaṃ paṭijānamānā,||
tīṇi pi vassāni ārogyaṃ paṭijānamānā,||
cattāri pi vassāni ārogyaṃ paṭijānamānā,||
pañca pi vassāni ārogyaṃ paṭijānamānā,||
dasa pi vassāni ārogyaṃ paṭijānamānā,||
vīsatim pi vassāni ārogyaṃ paṭijānamānā,||
tiṃsam pi vassāni ārogyaṃ paṭijānamānā,||
cattārīsam pi vassāni ārogyaṃ paṭijānamānā,||
paññāsam pi vassāni ārogyaṃ paṭijānamānā,||
vassa-satam pi ārogyaṃ paṭijānamānā.|| ||

Te bhikkhave sattā dullabhā||
lokasmiṃ ye cetasikena rogena muhuttam pi ārogyaṃ paṭijānanti,||
aññatra khīṇ'āsavehi.|| ||

 

§

 

2. Cattāro'me bhikkhave pabba-jitassa rogā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu mahiccho hoti
vighātavā
a-santuṭṭho
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

So mahiccho samāno||
vighātavā||
a-santuṭṭho||
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena
pāpikaṃ icchaṃ panidahati anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

So uṭṭhahati ghaṭeti vāyamati anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

So saṅkhāya kulāni upasaṅkamati,||
saṅkhāya nisīdati,||
saṅkhāya dhammaṃ bhāsati,||
saṅkhāya uccāra-passāvaṃ sandhāreti.|| ||

Ime kho bhikkhave cattāro pabba-jitassa rogā.|| ||

3. Tasamātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

Na mahicchā bhavissāma vighāta vanto a-santuṭṭhā itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena,||
na pāpikaṃ icchaṃ paṇidahissāma anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya,||
na uṭṭhabhissāma,||
na ghanaṭissāma,||
na vāyamissāma,||
anavañña-paṭilābhāya lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

Khamā bhavissāma sītassa uṇhassa jīghacchāya pipāsāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ,||
duruttānaṃ,||
durāgatānaṃ,||
vacana-pathānaṃ,||
uppannānaṃ,||
sārīrikānaṃ,||
vedanānaṃ,||
dukkhānaṃ,||
tibbānaṃ,||
kharānaṃ,||
kaṭukānaṃ,||
asātānaṃ,||
amanāpānaṃ,||
pāṇabharānaṃ||
adhivāsika-jātikā bhavissāmā ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement