Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XVI: Indriya Vagga

Sutta 158

Parihāṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts][than] Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

Āvuso [144] bhikkhave ti.|| ||

Āvuso ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

Yo hi koci āvuso bhikkhu vā bhikkhunī vā||
cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṃ —||
parihāyāmi kusalehi dhammehi,||
parihāname etaṃ vuttaṃ Bhagavatā.|| ||

Katame cattāro?|| ||

Rāga-vepullanatā,||
dosa-vepullataṃ,||
moha-vepullataṃ,||
gambhīresu kho pan'assa ṭhānāṭṭhānesu paññā-cakkhuṃ na kamati.|| ||

 

§

 

2. Yo hi ko ci āvuso bhikkhuvā bhikkhunī vā||
cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṃ —||
na parihāyāmi kusalehi dhammehi,||
aparihāname etaṃ vuttaṃ Bhagavatā.|| ||

Katame cattāro?|| ||

Rāgatanuttaṃ,||
dosatanuttaṃ,||
mohatanuttaṃ,||
gambhīresu kho pan'assa ṭhānāṭṭhānese paññā-cakkhuṃ kamati.|| ||

Yo hi koci āvuso bhikkhu vā bhikkhunī vā||
ime cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṃ — na parihāyāmi kusalehi dhammehi aparihāname etaṃ vuttaṃ Bhagavatā ti.|| ||

 


Contact:
E-mail
Copyright Statement