Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII. Sañcetanika Vagga

Sutta 176

Āyā camāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya:|| ||

Tādiso homi yādisā Sāriputta-Moggallānāti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ||
yad idaṃ Sāriputta-Moggallānā.|| ||

Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya:|| ||

Tādisā homi yādisā Khema ca bhikkhunī Uppalavaṇṇā vāti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ||
yad idaṃ Khemā ca bhikkhunī Uppalavaṇnā ca.|| ||

Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya:|| ||

Tādiso homi yādiso Citto ca gahapati Hatthako ca Āḷavako ti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ mama sāvakāna upāsakānaṃ||
yad idaṃ Citto ca gahapati Hatthako ca Āḷavako.|| ||

Saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya:|| ||

Tadisā homi yādisā Khujjuttarā ca upāsikā Velukaṇḍakiyā ca Nanda-mātāti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ||
yad idaṃ Khujjuttarā ca upāsikā Velukaṇṭakiyā ca Nanda-mātā ti.|| ||


Contact:
E-mail
Copyright Statement