Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 179

Parinibbāna-Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[167]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkhami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

Ko nu kho āvuso Sāriputta hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
na parinibbāyantī ti?|| ||

Idh'āvuso Ānanda sattā imā hāna-bhāgiyā saññā ti yathā-bhūtaṃ na-p-pajānanti.|| ||

Imā ṭhiti-bhāgiyā saññā ti yathā-bhūtaṃ na-p-pajānanti.|| ||

Imā visesa-bhāgiyā saññā ti yathā-bhūtaṃ na-p-pajānanti.|| ||

Imā nibbedha-bhāgiyā saññā ti yathā-bhūtaṃ na-p-pajānanti.|| ||

Ayaṃ kho āvuso Ānanda hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme na parinibbāyantī ti.|| ||

 

§

 

Ko pan'āvuso Sāriputta hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantīti?|| ||

Idh'āvuso Ānanda sattā imā hāna-bhāgiyā saññā ti yathā-bhūtaṃ pajānanti.|| ||

Imā ṭhiti-bhāgiyā saññā ti yathā-bhūtaṃ pajānanti.|| ||

Imā visesa-bhāgiyā saññā ti yathā-bhūtaṃ pajānanti.|| ||

Imā nibbedha-bhāgiyā saññā ti yathā-bhūtaṃ pajānanti.|| ||

Ayaṃ kho āvuso Ānanda hetu||
aya paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī ti.|| ||

 


Contact:
E-mail
Copyright Statement