Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 185

Samaṇa
aka
Brāhmaṇa-Sacca Suttaṃ
aka
Catukoṭika-Suññatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Gijjhakūṭe, pabbate.|| ||

Tena kho pana samayena samabahulā abhiññatā abhiññatā paribbājakā Sappinikā tīre paribbājakārāme paṭivasanti||
seyyath'idaṃ:|| ||

Antabhāro,||
Varadharo,||
Sakuladāyī ca paribbājako||
aññe ca abhiññatā abhiññatā paribbājakā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten'upasaṅkami.|| ||

Tena kho pana samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

Iti pi brāhmaṇa-saccāni,||
iti pi brāhmaṇa-saccāniti.|| ||

2. Atha kho Bhagavā yena te paribbājakā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā te paribbājake etad avoca:|| ||

"Kāya nu'ttha paribbājakā etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti?|| ||

"Idha bho Gotama amhākaṃ sanni-sinnātaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"Iti pi brāhmaṇa-saccāni.|| ||

Iti pi brāhmaṇa-saccāni" ti.|| ||

 

§

 

3. "Cattar'imāni paribbājakā brāhmaṇa-saccāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Idha paribbājakā brāhmaṇo evam āha:|| ||

'Sabbe pāṇā avajjha' ti.|| ||

Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṃ,||
tad abhiññāya pāṇānaṃ yeva anuddayāya anukampāya paṭipanno hoti.|| ||

4. Puna ca paraṃ paribbājakā brāhmaṇo evam āha:|| ||

[177] 'Sabbe kāmā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||

Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṃ,||
tad abhiññāya kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

5. Puna ca paraṃ paribbājakā brāhmaṇo evam āha:|| ||

'Sabbe bhavā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||

Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṃ,||
tad abhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

6. Puna ca paraṃ paribbājakā brāhmaṇo evam āha:|| ||

'Nāhaṃ kvaci,||
kassaci kiñ canaṃ tasmiṃ,||
na ca mama kvaci,||
katthaci kiñ canaṃ n'atthi' ti.|| ||

Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṃ,||
tad abhiññāya ākiñcaññaṃ yeva paṭipadaṃ paṭipanno hoti|| ||

Imāni kho paribbājakā cattāri brāhmaṇa-saccāni mayā sayaṃ abhiññā sacchi-katvā paveditānī ti.|| ||

 


Contact:
E-mail
Copyright Statement