Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 193

Bhaddiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[190]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho bhaddiyo Licchavi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho bhaddhiyo Licchavi Bhagavantaṃ etad avoca:|| ||

Sutaṃ me taṃ bhante:|| ||

'Māyāvī Samaṇo Gotamo āvaṭṭanim māyaṃ jānāti,||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī' ti.|| ||

Ye te bhante evam āhaṃsu:|| ||

'Māyāvī Samaṇo Gotamo āvaṭṭanim māyaṃ jānāti,||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī' ti.|| ||

Kacci te bhante Bhagavato vutta-vādino,||
na ca Bhagavantaṃ abhutena a-b-bhāvi-k-khanti,||
dhammassa c'ānudhammaṃ vyākaronti.|| ||

Na ca koci saha-dhammiko vād-ā-nupāto gārayihaṃ ṭhānaṃ āgacchati?|| ||

Anabbhakkhātukāmā hi mayaṃ bhante Bhagavantan ti.

[191] 2. Etha tumhe Bhaddiya,||
mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garūti.|| ||

Yadā tumhe Bhaddiya attanā va jāneyyātha,||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ima dhammā viññūgahahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī ti.|| ||

Atha tumhe Bhaddiya pajaheyyātha.|| ||

3. Taṃ kiṃ maññatha Bhaddiya?|| ||

Lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

Ahitāya bhante.|| ||

Luddho panāyaṃ Bhaddiya,||
purisa-puggalo lobhena Abhibhuto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīgha-rattaṃ ahitāya dukkhāyā ti?|| ||

"Evaṃ bhante" ti.|| ||

4. Taṃ kiṃ maññatha Bhaddiya?|| ||

Doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

Ahitāya bhante.|| ||

Duṭṭho panāyaṃ Bhaddiya,||
purisa-puggalo dosena Abhibhuto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīghanarattaṃ ahitāya dukkhāyāti?|| ||

"Evaṃ bhante" ti.|| ||

5. Taṃ kiṃ maññatha Bhaddiya?|| ||

Moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

Ahitāya bhante.|| ||

Muḷho panāyaṃ Bhaddiya, purisa-puggalo mohena Abhibhuto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīghanarattaṃ ahitāya dukkhāyāti?|| ||

"Evaṃ bhante" ti.|| ||

6. Taṃ kiṃ maññatha Bhaddiya?|| ||

Sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

Ahitāya bhante.|| ||

Sāraddho panāyaṃ Bhaddiya, purisa-puggalo sārambhena Abhibhuto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīghanarattaṃ ahitāya dukkhāyāti?|| ||

"Evaṃ bhante" ti.|| ||

7. Taṃ kiṃ maññatha Bhaddiya?|| ||

Ime dhammā kusalā vā akusalā vāti?|| ||

'Akusalā bhante.'|| ||

Sāvajjā vā anavajjā vāti?|| ||

'Sāvajjā bhante.'|| ||

Viññūgarahitā vā viññuppaSatthā vāti?|| ||

'Viññūgarahitā bhante.'|| ||

Samattā samādinnā ahitāya dukkhāya saṃvaṭṭanti,||
no vā kathaṃ vā ettha hotī ti?|| ||

'Samattā bhante samādinnā ahitāya dukkhāya saṃvaṭṭanti.|| ||

Evaṃ no ettha hotī' ti.|| ||

8. Iti kho Bhaddiya, yaṃ taṃ avocumha:||
etha tumhe Bhaddiya,||
mā anussavena||
mā paramparāya,||
mā itikirāya,||
[192] mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garūti.|| ||

Yadā tumhe Bhaddiya attanā va jāneyyātha,||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā viññūgarahitā,||
ime dhammā sāmattā samādinnā ahitāya dukkhāya saṃvaṭṭanti.|| ||

Atha tumhe Bhaddiya, pajaheyyāthāti||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

9. Etha tumhe Bhaddiya,||
mā anassavena||
mā paramparāya||
mā itikirāya||
mā piṭakasampadānena||
mā takkahetu||
mā nayahetu||
mā ākāraparivitakkena||
mā diṭṭhi-nijjhāna-k-khantiyā||
mā bhabbarūpatāya||
mā samaṇo no garūti.|| ||

Yadā tumhe Bhaddiya, attanā va jāneyyātha:||
ime dhammā kusalā,||
ime dhammā anavajjā,||
ime dhammā viññūppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṃvaṭṭantī ti.|| ||

Atha tumhe Bhaddiya, upasampajja vihareyyātha.|| ||

9. Taṃ kiṃ maññatha Bhaddiya?|| ||

Alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

'Hitāya bhante'.|| ||

Aluddho panāyaṃ Bhaddiya, purisa-puggalo lobhena anAbhibhuto apariyādinna-citto n'eva pāṇaṃ hanti.|| ||

Na adinnaṃ ādiyati.|| ||

Na paradāraṃ gacchati.|| ||

Na mūsā bhaṇati.|| ||

Param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyāti?|| ||

'Evaṃ bhante.'|| ||

10. Kaṃ kiṃ maññatha Bhaddiya?|| ||

Adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

'Hitāya bhante.'|| ||

Aduṭṭho panāyaṃ Bhaddiya, purisa-puggalo dosena anAbhibhuto apariyādinna-citto n'eva pāṇaṃ hanti.|| ||

Na adinnaṃ ādiyati.|| ||

Na paradāraṃ gacchati.|| ||

Na mūsā bhaṇati.|| ||

Param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyāti?|| ||

'Evaṃ bhante.'|| ||

11. Kaṃ kiṃ maññatha Bhaddiya?|| ||

Amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?|| ||

'Hitāya bhante.'|| ||

Amūḷho panāyaṃ Bhaddiya, purisa-puggalo mohena anAbhibhuto apariyādinna-citto n'eva pāṇaṃ hanti.|| ||

Na adinnaṃ ādiyati.|| ||

Na paradāraṃ gacchati.|| ||

Na mūsā bhaṇati.|| ||

Param pi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyāti?|| ||

'Evaṃ bhante.'|| ||

12. Kaṃ kiṃ maññatha Bhaddiya?|| ||

Asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vati?|| ||

'Hitāya bhante.'|| ||

Asāraddho panāyaṃ Bhaddiya, purisa-puggalo asārambhena ananAbhibhuto apariyādinna-citto n'eva pāṇaṃ hanti.|| ||

Na adinnaṃ ādiyi.|| ||

Na paradāraṃ gacchati.|| ||

Na musā bhaṇati.|| ||

Parampi tathattāya sam-ā-dapeti.|| ||

Yaṃ sa hoti dīgha-rattaṃ hitāya sukhāya saṃvāttatīti?|| ||

'Evaṃ bhante'|| ||

13. Taṃ kiṃ maññatha Bhaddiya?|| ||

Ime dhammā kusalā vā akusalā vāti?|| ||

'Kusalā bhante'|| ||

Sāvajjā vā anavajjā vāti?|| ||

'Anavajjā bhante'.|| ||

Viññūgarakahitā vā viññūppasatthā vāti?|| ||

'ViññappaSatthā bhante'|| ||

[193] Samattā samādinnā hitāya sukhāya saṃvaṭṭanti,||
no vā kathaṃ vā ettha hotī ti?|| ||

'Samattā bhante samādinnā hitāya sukhāya saṃvaṭṭanti.|| ||

Evaṃ no ettha hotī' ti.|| ||

14. Iti kho Bhaddiya, yaṃ taṃ avocumha:|| ||

"Etha tumhe Bhaddiya,||
mā anussavena||
mā paramparāya||
mā itikirāya||
mā piṭakasampadānena||
mā takkahetu||
mā nayahetu||
mā ākāraparivitakkena||
mā diṭṭhi-nijjhāna-k-khantiyā||
mā bhabbarūpatāya||
mā samaṇo no garūti."|| ||

Yadā tumhe Bhaddiya,||
"attanā va jāneyyātha||
ime dhammā anavajjā||
ime dhammā viññūppasatthā||
ime dhammā samattā samādinnā hitāya sukhāya saṃvaṭṭantī ti".|| ||

Atha tumhe Bhaddiya, upasampajja vīhareyyāthāti.|| ||

Iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

15. Ye kho te Bhaddiya, loke santo sappurisā,||
te sāvakaṃ evaṃ samādapenti:|| ||

Ehi tvaṃ amho purisa,||
lobhaṃ vineyya vineyya viharāhi,||
lobhaṃ vineyya vineyya viharanto||
na lobha-jaṃ kammaṃ karissasi,||
kāyena vācā manasā.|| ||

Dosaṃ vineyya vineyya viharāhi,||
dosaṃ vineyya vineyya viharanto||
na dosa-jaṃ kammaṃ karissasi,||
kāyena vācā manasā.|| ||

Mohaṃ vineyya vineyya viharāhi,||
mohaṃ vineyya vineyya viharanto||
na moha-jaṃ kammaṃ karissasi,||
kāyena vācā manasā.|| ||

Sārambhaṃ vineyya vineyya viharātabhi,||
sāramhaṃ vineyya vineyya viharanto||
na sārambhajaṃ kammaṃ karissasi||
kāyena vācā manasā ti.|| ||

 

§

 

16. Evaṃ vutte bhaddiyo Licchavi Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante, seyyathā pi bhante,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva bhotā bhante aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi.|| ||

Dhammaṃ ca bhikkhu-saṅgaṃ ca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Api nū tāhaṃ Bhaddiya, evaṃ avacaṃ:|| ||

"Ehi me tvaṃ Bhaddiya sāvako hohi ahaṃ Satthā bhavissāmī" ti?|| ||

'No h'etaṃ bhante'.|| ||

Evaṃ vādiṃ kho maṃ Bhaddiya evam akkhāyiṃ eke samaṇa-brāhmaṇā asatā tucchā musā abhutena a-b-bhāvi-k-khanti:|| ||

Māyāvī Samaṇo Gotamo avattanīmāyaṃ jānāti yāya añña-titthiyānaṃ sāvake āvaṭṭetī ti.|| ||

[194] Bhaddikā bhante āvaṭṭanīmāyā.|| ||

Kalyāṇī bhante āvaṭṭanīmāyā.|| ||

Piyā me bhante ñātisā-lohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ.|| ||

Piyānam pi me assa ñātisā-lohitānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ,||
sabbesampassa khattiyānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante brāhmaṇā imāya āvaṭṭeyyuṃ,||
sabbesampassa brāhmaṇānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante vessā imāya āvaṭṭeyyuṃ,||
sabbesampassa vessānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante suddā imāya āvaṭṭeyyuṃ,||
sabbesampapassa suddānaṃ dīgha-rattaṃ hitāya sukhāyāti.|| ||

Evam etaṃ Bhaddiya,||
evam etaṃ Bhaddiya.|| ||

Sabbe ce pi Bhaddiya, khattiyā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya,||
sabbesam p'assa khattiyānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi Bhaddiya brāhmaṇā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya,||
sabbesampassa brāhmaṇānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi Bhaddiya vessā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya,||
sabbesampassa vessānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi suddā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya,||
sabbesampassa suddānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sadevako ce pi Bhaddiya loko sa-Mārako sabrahamko, sa-s-samaṇa-brāhmaṇī pajā sadeva-manussā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya,||
sa-devakassa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya dīgha-rattaṃ hitāya sukhāya.|| ||

Ime ce pi Bhaddiya mahā-sālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusala-dhammappahānāya kusaladhamm'ūpasampadāya.|| ||

Imesam p'assa mahā-sālānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sace ceteyyuṃ ko pana vādo manussa-bhutassāti.|| ||

 


Contact:
E-mail
Copyright Statement