Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 198

Tapa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo||
attantapo hoti atta-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
parantapo hoti para-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
attantapo ca hoti atta-paritāpanānuyogam anuyutto,||
parantapo ca hoti para-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
n'ev'attantapo hoti na atta-paritāpanānuyogam anuyut- [206] to hoti||
na para-paritāpanānuyogam anuyutto||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṃvedī brahma-bhutena attanā viharati.|| ||

 


 

2. Kathañ ca bhikkhave puggalo attantapo hoti,||
atta-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo acelako hoti||
mutt'ācāro hatthāpalekhaṇo,||
na 'ehi bhadantiko'||
na 'tiṭṭha-bhadantiko nābhihaṭaṃ'||
na 'uddissa-kaṭaṃ'||
na 'nimantanaṃ sādiya' ti.|| ||

So na kumbhi-mukhā patigaṇhāti,||
na khaḷopi-mukhā patigaṇhāti,||
na eḷaka-mantaraṃ||
na daṇḍa-mantaraṃ||
na mūsala-mantaraṃ||
na dvinnaṃ bhuñjamānānaṃ||
na gabbhinīyā||
na pāyamānāya||
na purisantaragatāya||
na saṅkittisu||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍavāriṇī,||
na macchaṃ||
na maṃsaṃ,||
na suraṃ||
na merayaṃ||
na thusodakaṃ pivati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvāhikam pi āhāraṃ āhāreti,||
sattāhikam pi āhāraṃ āhāreti.|| ||

DN 8

So ekāgāriko vā homi ekālopiko,||
dvāgāriko vā homi dvālopiko,||
sattāgāriko vā homi sattālopiko.|| ||

Ekissā pi dattiyā yāpemi,||
dvīhi pi dattīhi yāpemi,||
sattahi pi dattīhi yāpemi.|| ||

Ekāhikam pi āhāraṃ āhāremi,||
dvīhikam pi āhāraṃ āhāremi,||
sattāhikam pi āhāraṃ āhāremi.|| ||

—MN 12 p77

So ekāgāriko vā hoti||
ekālopiko vā,||
dvāgāriko va hoti,||
dvālopiko vā,||
... pe ...,||
sattāgāriko va hoti||
sattālopiko vā.|| ||

Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
... pe ...,||
sattahi pi dattihi yāpeti.|| ||

Ekāhikam pi āhāraṃ ārāreti,||
dvāhikam pi āhāraṃ āhāreti,||
... pe ...,||
sattāhikam pi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bojanānuyogam anuyutto viharati.|| ||

So sāka-bhakkho pi hoti,||
sāmāka-bhakkho pi hoti,||
nīvāra-bhakkho pi hoti,||
daddula-bhakkho pi hoti,||
haṭa-bhakkho pi hoti,||
kaṇa-bhakkho pi hota,||
ācāma-bhakkho pi hoti,||
piññāka-bhakkho pi hoti,||
tiṇa-bhakkho pi hoti,||
gomaya-bhakkho pi hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalahoji.|| ||

So sāṇāni pi dhāreti,||
masāṇāni pi dhareti,||
chavadussāni pi dhāreti,||
paṃsukūlāni pi dhāreti,||
tīrīṭāni pi dhareti,||
ajināni pi dhāreti,||
ajinakkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-vīram pi dhāreti,||
phalaka-vīram pi dhāreti,||
kesakam-balam pi dhāreti,||
vālakam-balam pi dhāreti,||
ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti||
kesa-massulocanānuyogam anuyutto.|| ||

Ubbhaṭṭhako pi hoti||
āsanapaṭikkitto.|| ||

Ukkuṭiko pi hoti||
ukkuṭikappadhānām anuyutto.|| ||

Kaṇṭakāpassayiko pi hoti||
kaṇṭakāpassaye seyyaṃ kappeti.|| ||

Sāyatatiyakam piudakoro- [207] hanānuyogam anuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogam anuyutto viharati.|| ||

Evaṃ kho bhikkhave puggalo attantapo hoti atta-paritāpanānuyogam anuyutto.|| ||

 

§

 

3. Kathañ ca bhikkhave puggalo parantapo hoti para-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi ke ci kurūra-kammantā.|| ||

Evaṃ kho bhikkhave puggalo parantapo hoti para-paritāpanānuyogam anuyutto.|| ||

 

§

 

4. Kathañ ca bhikkhave puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto,||
parantapo ca para-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhā-vasitto brāhmaṇo vā mahāsālo.|| ||

So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesa-massuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhumiyā haritupalittāya seyyaṃ kappeti.|| ||

Ekissā gāviyā sarūpavacchāya||
yaṃ ekasmiṃ thane khīraṃ hoti,||
tena rājā yāpeti,||
yaṃ dutiyasmiṃ thane khīraṃ hoti,||
tena mahesī yāpeti,||
yaṃ tatiyasmiṃ thane khīraṃ hoti,||
tena brāhmaṇo purohito yāpeti,||
yaṃ catutthasmiṃ thane khīraṃ hoti,||
tena aggiṃ juhanti,||
avasesena vacchako yāpeti.|| ||

So evam āha:|| ||

'Ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettakā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
[ettakā assā haññantu yaññ'atthāya,]||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyā' ti.|| ||

Ye pi' [208] ssa te honti dāsā ti vā pessā ti vā kamma-karā ti vā,||
te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Evaṃ kho bhikkhave puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto||
parantapo ca hoti para-paritāpanānuyogam anuyutto.|| ||

 

§

 

5. Kathañ ca bhikkhave puggalo n'eva attantapo hoti||
na atta-paritāpanānuyogam anuyutto,||
na parantapo hoti||
na para-paritāpanānuyogam anuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhuto sukha-paṭisaṃvedī brahma-bhutena attanā viharati?|| ||

6. Idha, bhikkhave, Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ,||
sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ sabyañjanaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ||
Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṃ vā kule paccājāto,||
so taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

7. So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho abbhokāso pabbajjā,||
na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya||
mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya,||
mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

8. So evaṃ pabba-jito samāno bhikkhunaṃ sikkhāsājivasamāpanno,||
pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya||
adinn'ādānā [209] paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya||
brahma-cārī hoti,||
ārā-cārī,||
virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisuṇaṃ vācaṃ pāhāya||
pisuṇāyā vācāya paṭivirato hoti,||
na ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amusaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti,||
pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī||
nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

9. So bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti,||
eka-bhattiko hoti ratt'ūparato,||
virato vikāla-bhojanā,||
nacca-gīta-vādita-visūka-dassanā paṭivirato hoti,||
mālā-gandha-vilepana-dhāraṇamaṇḍaṇa-vibhusanaṭṭhānā paṭivirato hoti,||
uccā-sayana-mahā-sayanā paṭivirato hoti,||
jāta-rūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti,||
āmakadhañña-paṭi-g-gahaṇā paṭivirato hoti,||
āmakamaṃsa-paṭi-g-gahaṇā paṭivirato hoti,||
itthi-kumārikā-paṭi-g-gahaṇā paṭivirato hoti,||
dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti,||
aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti,||
kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti,||
hatthi-gavāssavaḷavā-paṭi-g-gahaṇā paṭivirato hoti,||
khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti,||
dūteyyapahiṇagaman-ā-nuyogā paṭivirato hoti,||
kaya-vikkayā paṭivirato hoti,||
tulā-kūṭakaṃ-sakūṭamāna-kūṭā paṭivirato hoti,||
ukkoṭanavañ-cananikatisāviyogā paṭivirato hoti,||
chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

10. So santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena,||
yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||

Seyyathā pi nāma pakkhī sakuṇo,||
yena [210] yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam eva bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena||
yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

11. So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijajhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ sot'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati sot'ndriyaṃ,||
sotendriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ ghāṇ'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati ghāṇ'ndriyaṃ,||
ghāṇendriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ jivh'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati jivh'ndriyaṃ,||
jivhendriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ kāy'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati kāy'ndriyaṃ,||
kāyendriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā, domanassā pāpakā akusalā dhammā anvāsasaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya saṃvarena samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedeti.|| ||

12. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

13. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato [imāya ca ariyāya santuṭṭhiyā samannāgato] vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giriṃ guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhuta-hit-ā-nukampī,||
vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ [211] pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno,||
thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjajhattaṃ vupasantacitto||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

14. So ime pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā āvikkhanti|| ||

'Upekkhako satimā sukha-vihārī'|| ||

ti tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||

15. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṃ cut'upapāta-ñāṇāya cittaṃ abhininnānameti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāto an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So 'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-nirodha-gāminī paṭapadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti||
'Ayaṃ āsava-samūdayo' ti yathā-bhūtaṃ pajānā ti,||
'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānā ti.|| ||

Tass'evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj-ā-savā pi cittaṃ vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Evaṃ kho bhikkhave puggalo n'eva attantapo hoti na atta-paritāpanānuyogam anuyutto,||
na parantapo hoti na para-paritāpanānuyogam anuyutto.|| ||

So anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṃvedī brahma-bhutena attanā viharati.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement