Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 199

Taṇhā-Jalini Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[211]

[1][pts][than][olds] Taṇhaṃ vo bhikkhave desissāmi||
jāliniṃ saritaṃ visaṭaṃ visattikaṃ,||
yāya ayaṃ loko uddhasto pariyonaddho tant'ākula-kajāto||
guḷāguṇḍi-kajāto muñjababba- [212] jabhuto||
apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nāti-vattati.

Taṃ suṇātha sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2][pts][than][olds] Katamā ca bhikkhave taṇhā jālinī||
saritā visaṭā visattikā,||
yāya ayaṃ loko uddhasto pariyonaddho tant'ākula-kajāto||
gulāguṇḍi-kajāto muñjababbajabhuto||
apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nāti-vattati?|| ||

Aṭṭhārasa kho pan'imāni bhikkhave taṇhā-vicaritāni ajjhattikassa upādāya,||
aṭṭhārasa taṇhā-vicaritāni bāhirassa upādāya.|| ||

[3][pts][than][olds] Katamāni aṭṭhārasa taṇhā-vicaritāni ajjhattikassa upādāya?|| ||

Asmī ti bhikkhave sati||
itth'asmī ti hoti,||
ev'asmī ti hoti,||
aññath'asmī ti hoti,||
as'asmī ti hoti,||
sat'asmī ti hoti,||
san ti hoti,||
itthaṃ san ti hoti,||
evaṃ san ti hoti,||
aññathā san ti hoti,||
api ha san ti hoti,||
api itthaṃ san ti hoti,||
api evaṃ san ti hoti,||
api aññathā san ti hoti,||
bhavissan ti hoti,||
itthaṃ bhavissan ti hoti,||
evaṃ bhavissan ti hoti,||
aññathā bhavissan ti hoti.|| ||

Imāni aṭṭhārasa taṇhā-vicaritāni ajjhattikassa upādāya.|| ||

[4][pts][than][olds] Katamāni aṭṭhārasa taṇhā-vicaritāni bāhirassa upādāya?|| ||

Iminā asmī ti bhikkhave sati,||
iminā itth'asmī ti hoti,||
iminā ev'asmī ti hoti,||
iminā aññath'asmī ti hoti,||
iminā as'asmī ti hoti,||
iminā sat'asmī ti hoti,||
iminā san ti hoti,||
iminā itthaṃ san ti hoti,||
iminā evaṃ san ti hoti,||
iminā aññathā san ti hoti,||
iminā api ha san ti hoti,||
iminā api itthaṃ san ti hoti,||
iminā api evaṃ san ti hoti,||
iminā api aññathā san ti hoti,||
iminā bhavissan ti hoti,||
iminā itthaṃ bhavissan ti hoti,||
iminā evaṃ bhavissan ti hoti,||
iminā aññathā bhavissan ti hoti.|| ||

Imāni aṭṭhārasa taṇhā-vicaritāni bāhirassa upādāya.|| ||

[5][pts][than][olds] Iti aṭṭhārasa taṇhā-vicaritāni ajjhattikassa upādāya
aṭṭhārasa taṇhā-vicaritāni bāhirassa upādāya.|| ||

Imāni vuccanti bhikkhave chattiṃsa taṇhā-vicaritāni.|| ||

Iti eva-rūpāni atītāni chattiṃsa taṇhā-vicaritāni,||
anāgatāni chattiṃsa taṇhā-vica- [213] tāni,||
pacc'uppannāni chattiṃsa taṇhā-vicaritāni,||
evam aṭṭharasa taṇhā-vicaritāni sataṃ hoti.|| ||

[6][pts][than][olds] Ayaṃ kho sā bhikkhave taṇhā jālinī||
saritā visaṭā visattikā,||
yāya ayaṃ loko uddhasto pariyonaddho tant'ākula-kajāto guḷā-guṇḍi-kajāto muñjababba-jabhūto||
apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nāti-vattatī ti.|| ||

 


Contact:
E-mail
Copyright Statement