Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga

Sutta 204

Catuttha Sappurisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

'Asappurisañ ca vo bhikkhave desissāmi||
a-sappurisena [220] a-sappurisa-tarañ ca,||
sappurisañ ca||
sappurisena sappurisa-tarañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmī ti.'|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Katamo ca bhikkhave a-sappuriso?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

Ayaṃ vuccati bhikkhave a-sappuriso.|| ||

Katamo ca bhikkhave a-sappurisena a-sappurisataro?|| ||

Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte sam-ā-dapeti.|| ||

Attanāna ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne sam-ā-dapeti.|| ||

Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre sam-ā-dapeti.|| ||

Attanā musā-vādī hoti,||
parañ ca musā-vāde sam-ā-dapeti.|| ||

Attanā ca pisuṇā-vāco hoti,||
parañ ca pisuṇāya vācāya sam-ā-dapeti.|| ||

Attanā ca pharusā-vāco hoti,||
parañ ca parusāya vācāya sam-ā-dapeti.|| ||

Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe sam-ā-dapeti.|| ||

Attanā ca abhijjhālū hoti,||
parañ ca abhijhāya sam-ā-dapeti..|| ||

Attanā ca vyapannacitto hoti,||
parañ ca vyāpāde sam-ā-dapeti..|| ||

Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā sam-ā-dapeti.|| ||

Ayaṃ vuccati bhikkhave a-sappurisena a-sappurisataro:|| ||

Katamo ca bhikkhave sappuriso?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpalā paṭivirato hoti,||
anabhijjhālu hoti,||
avyapanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

Ayaṃ vuccati bhikkhave sappuriso.|| ||

Katamo ca bhikkhave sappurisena sappurisataro?|| ||

Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca pisuṇā-vācā paṭivirato hoti,||
parañ ca pisuṇāvā cā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca pharusā-vācā paṭivirato hoti,||
parañ ca pharusāvā cā veramaniyā sam-ā-dapeti.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā sam-ā-dapeti.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya sam-ā-dapeti.|| ||

Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde sam-ā-dapeti.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā sam-ā-dapeti.|| ||

Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

 


Contact:
E-mail
Copyright Statement