Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 234

Catuttha- Pañcama Kamma Suttaṃ
aka
Sikkhapada Suttaṃ (1 and 2)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

[234] Atthi bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

 

§

 

Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

[235] Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Katamañ ca bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Katamañ ca bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham [231] pi lokaṃ upapannaṃ||
samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṃ vediyati vokiṇṇa-sukha-dukkhaṃ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṃ vuccati bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

5. Katamañ ca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati?|| ||

Tatra, bhikkhave,||
yam idaṃ kammaṃ kaṇhaṃ kaṇha-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ sukkaṃ sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


 

"Cattār'imāni bhikkhave kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

 

§

 

Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha, bhikkhave, eka-c-cena||
mātā-jīvitā voropitā hoti,||
pitā-jīvitā voropito hoti,||
arahaṃ-jīvitā voropito hoti,||
Tathāgatassa paduṭṭhena cittena lohitaṃ uppāditā hoti,||
saṅgho pi bhinno hoti.|| ||

Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.

Katamañ ca bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

[236] idha bhikkhave ekacco||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Katamañ ca bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ||
samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṃ vediyati vokiṇṇa-sukha-dukkhaṃ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṃ vuccati bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

5. Katamañ ca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati?|| ||

Tatra, bhikkhave,||
yam idaṃ kammaṃ kaṇhaṃ kaṇha-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ sukkaṃ sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement