Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 244

Seyyā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catasso imā bhikkhave seyyā.|| ||

Katamā catasso?|| ||

Peta-seyyā,||
kāma-bhogī-seyyā,||
sīha-seyyā,||
Tathāgata-seyyā.|| ||

Katamā ca bhikkhave peta-seyyā?

Yebhuyyena bhikkhave petā uttānā senti.|| ||

Ayaṃ vuccati bhikkhave peta-seyyā.|| ||

Katamā ca bhikkhave kāma-bhogī-seyyā?|| ||

Yebhuyyena bhikkhave kāma-bhogi vāmena passena senti.|| ||

Ayaṃ vuccati bhikkhave kāma-bhogī-seyyā.|| ||

Katamā ca bhikkhave sīha-seyyā?|| ||

[245] Sīho bhikkhave miga-rājā dakkhiṇena passena seyyaṃ kappeti pāde pādaṃ accādhāya, antarā satthīnaṃ naṅguṭṭhaṃ anukkhipitvā.|| ||

So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi.|| ||

Sace bhikkhave sīho miga-rājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena bhikkhave sīho miga-rājā anatta-mano hoti.|| ||

Sace pana bhikkhave sīho miga-rājā na kiñci passati kāyāssa vikkhittaṃ vā visaṭaṃ vā, tena bhikkhave sīho miga-rājā atta-mano hoti.|| ||

Ayaṃ vuccati bhikkhave sīha-seyyā.|| ||

Katamā ca bhikkhave Tathāgata-seyyā?|| ||

Idha, bhikkhave, Tathāgato vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato pītiyā ca virāgā||
upekhako ca vihāsiṃ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedesiṃ,||
yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṇgamā||
adukkhaṃ||
asukhaṃ||
upekhā sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave Tathāgata-seyyā.|| ||

Imā kho bhikkhave catasso seyyā ti.|| ||

 


Contact:
E-mail
Copyright Statement