Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga

Sutta 265

Pisuṇa-Vācā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[254]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Attanā ca pisuṇā-vāco hoti,||
parañ ca pisuṇā-vācāya sam-ā-dapeti,||
pisuṇā-vācāya ca samanuñño hoti,||
pisuṇā-vācāya ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Attanā ca pisuṇā-vācā paṭivirato hoti,||
parañca pisuṇā-vācāya veramaṇiyā sam-ā-dapeti,||
pisuṇā-vācā veramaṇiyā ca samanuñño hoti,||
pisuṇā-vācā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ saggeti.|| ||

 


Contact:
E-mail
Copyright Statement