Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 3

Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][olds][bodh] Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe'va dhamme dukkhaṃ viharati sa-vighātaṃ sa-upāyāsaṃ sa-pariḷāhaṃ,||
kāyassa bhedhā param maraṇā duggati pāṭikaṅkhā.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, kusīto hoti, duppañño hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭhe'va dhamme dukkhaṃ viharati sa-vighātaṃ sa-upāyāsaṃ sa-pariḷāhaṃ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkā.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu saddho hoti, hirimā hoti, ottapī hoti āraddha-viriyo hoti, paññavā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā ti.

 


Contact:
E-mail
Copyright Statement