Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 5

Sikkhā-Paccakkhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][olds][upal][bodh] Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sikkhaṃ pacca-k-khāya hīnāy-āvattati,||
tassa diṭṭhe'va dhamme pañca saha-dhammikā vād'ānuvādā gārayhā ṭhānā āga-c-chanti.|| ||

Katame pañca?|| ||

Saddhā pi nāma te nāhosi kusalesu dhammesu,||
hirī pi nāma te nāhosi kusalesu dhammesu,||
ottappaṃ pi nāma te nāhosi kusalesu dhammesu,||
viriyaṃ pi nāma te nāhosi kusalesu dhamemasu,||
paññā pi nāma te nāhosi kusalesu dhammesu.|| ||

Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sikkhaṃ pacca-k-khāya hīnāy-āvatti, tassa diṭṭhe'va dhamme ime pañca saha-dhammikā vād'ānuvādā gārayhā ṭhānā āga-c-chanti.|| ||

 

§

 

Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati, tassa diṭṭhe'va dhamme pañca saha-dhammikā pāsaṃsā ṭhānā āga-c-chanti.|| ||

Katame pañca?|| ||

Saddhā pi nāma te ahosi kusalesu dhammesu,||
hirī pi nāma te ahosi kusalesu dhammesu,||
ottappaṃ pi nāma te ahosikusalesu dhammesu,||
viriyaṃ pi nāma te ahosi kusalesu dhammesu,||
paññā pi nāma te ahosi kusalesu dhammesu.|| ||

Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati tassa [5] diṭṭhe'va dhamme ime pañca saha-dhammikā pāsaṃsā ṭhānā āgacichantī ti.|| ||

 


Contact:
E-mail
Copyright Statement