Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 6

Akusala-Samāpatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts][bodh][olds] "Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva saddhā pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||

Yato ca kho bhikkhave saddhā antara-hitā hoti,||
assaddhiyaṃ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.|| ||

Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva hiri pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||

Yato ca kho bhikkhave hiri antara-hitā hoti,||
ahirikaṃ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.|| ||

Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva ottappaṃ pacc'upatthikaṃ hoti kusalesu dhammesu.|| ||

Yato ca kho bhikkhave ottappaṃ annarahitaṃ hoti.||
Anottappaṃ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva viriyaṃ pacc'upatthikaṃ hoti kusalesu dhammesu.|| ||

Yato ca kho bhikkhave viriyaṃ antara-hitaṃ hoti,||
kosajjaṃ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva paññā pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||

Yato ca kho bhikkhave paññā antara-hitā hoti,||
duppaññā pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement