Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 21

Paṭhama Agārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko:|| ||

'Sabrahma-cārīsu ābhisamā-cārikaṃ dhammaṃ paripuressatī' ti||
n'etaṃ ṭhānaṃ vijjāti.|| ||

'Ābhisamā-cārikaṃ [15] dhammaṃ aparipūretvā sekkhaṃ dhammaṃ paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Sīlāni aparipūretvā sammā-diṭṭhiṃ paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Sammā-diṭṭhiṃ aparipūretvā sammā-samādhiṃ paripuressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

2. So vata bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko:|| ||

'Sabrahma-cārīsu ābhisamā-cārikaṃ dhammaṃ paripūressatī'||
ti ṭhāname taṃ vijjati.|| ||

'Ābhisamā-cārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī'||
ti ṭhāname taṃ vijjati.|| ||

'Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī' ti||
ṭhāname taṃ vijjati.|| ||

'Sīlāni paripūretvā sammā-diṭaṭhiṃ paripūressatī' ti||
ṭhāname taṃ vijjati.|| ||

'Sammā-diṭṭhiṃ paripūretvā sammā-samādhiṃ paripūressatī'||
ti ṭhāname taṃ vijjati.

 


Contact:
E-mail
Copyright Statement