Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 65

Alaṃ-Sākaccha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ-sākaccho sabrahma-cārīnaṃ.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu attanā ca sīla-sampanno hoti,||
sīla-sampadāya kathāya ca āgataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya kathāya ca āgataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca paññā-sampanno hoti,||
paññā-sampadāya kathāya ca āgataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya kathāya ca āgataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya kathāya ca āgataṃ pañhaṃ vyākattā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ-sākaccho sabrahma-cārīnanti.|| ||


Contact:
E-mail
Copyright Statement