Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 77

Paṭhama Anāgata-Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][than][pts] Sāvatthi nidānaṃ:|| ||

Pañc'imāni bhikkhave anāgata-bhayāni sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā [101] pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Katamāni pañca?|| ||

2. Idha, bhikkhave, āraññako bhikkhu iti paṭisañcikkhati:|| ||

"Ahaṃ kho etarahi ekako araññe viharāmi.|| ||

Ekakaṃ kho pana maṃ araññe viharantaṃ ahi vā ḍaseyya,||
vicchiko vā maṃ ḍaseyya,||
satapadī vā maṃ ḍaseyya.|| ||

Tena me assa kāla-kiriyā so mam'assa antarāyo.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā" ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ anāgata-bhayaṃ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya||
asacci-katassa sacchi-kiriyāya.|| ||

3. Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||

"Ahaṃ kho etarahi ekako araññe viharāmi.|| ||

Ekako panāhaṃ araññe viharanto upakkhalitvā vā papateyyaṃ,||
bhattaṃ vā me bhuttaṃ vyāpajjeyya,||
pittaṃ vā me kuppeyya,||
semhaṃ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṃ,||
tena me assa kāla-kiriyā,||
so mam'assa antarāyo.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāyā" ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ anāgata-bhayaṃ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāya.|| ||

4. Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||

"Ahaṃ kho etarahi ekako araññe viharāmi.|| ||

Ekako kho panāhaṃ araññe viharanto vālehi samāgaccheyyaṃ sīhena vā||
vyagghena vā||
dīpinā vā||
acchena vā||
taracchena vā,||
te maṃ jīvitā voropeyyuṃ,||
tena me assa kāla-[102] kiriyā so mam'assa antarāyo.|| ||

Handā'haṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāyā" ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ anāgata-bhayaṃ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

5. Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||

"Ahaṃ kho etarahi ekako araññe viharāmi.|| ||

Ekako kho panāhaṃ araññe viharanto māṇavehi samāgaccheyyaṃ kata-kammehi vā||
akata-kammehi vā,||
te maṃ jīvitā voropeyyuṃ,||
tena me assa kāla-kiriyā,||
so mam'assa antarāyo.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāyā" ti.|| ||

Idaṃ, bhikkhave, catutthaṃ anāgata-bhayaṃ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

6. Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||

"Ahaṃ kho etarahi ekako araññe viharāmi.|| ||

Santi kho pana araññe vālā amanussā,||
te maṃ jīvitā voropeyyuṃ,||
tena me assa kāla-kiriyā,||
so mam'assa antarāyo.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāyā" ti.|| ||

Idaṃ, bhikkhave, pañcamaṃ anāgata-bhayaṃ sampassamānena alam eva ārañña-kena bhikkhunā appamantena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Imāni kho bhikkhave pañca anāgata-bhayāni sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṃ appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāyā ti.|| ||


Contact:
E-mail
Copyright Statement