Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta Gilāna Vagga

Sutta 127

Vapakāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[145]

[1][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi samannāgato bhikkhu nālaṃ Saṅghamhā vapakāsituṃ.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu a-santuṭṭho hoti itiritarena civarena,||
a-santuṭṭho hoti itaritarena piṇaḍa-pātena,||
a-santuṭṭho hoti itaritarena sen'āsanena,||
a-santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
kāma-saṅkappa-bahulo ca viharati.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu nālaṃ Saṅghamhā vapakāsituṃ.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ Saṅghamhā vapakāsituṃ.|| ||

Katamehi pañcahi?|| ||

[146] Idha, bhikkhave, bhikkhu santuṭṭho hoti itaritarena civarena,||
santuṭṭho hoti itaritarena piṇḍa-pātena,||
santuṭṭho hoti itaritarena sen'āsanena,||
santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
nekkhamma-saṅkappa-bahulo ca viharati.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ Saṅghamhā vapakāsitun ti.|| ||


Contact:
E-mail
Copyright Statement