Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 128

Samaṇa-Dukkha-Sukha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'imāni bhikkhave samaṇa-dukkhāni.|| ||

Katamāni pañca?|| ||

Idha, bhikkhave, bhikkhu a-santuṭṭho hoti itaritarena cīvarena,||
a-santuṭṭho hoti itaritarena piṇḍa-pātena,||
a-santuṭṭho hoti itaritarena sen'āsanena,||
a-santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
anahirato ca Brahma-cariyaṃ carati.|| ||

Imāni kho bhikkhave pañca samaṇa-dukkhāni.

 


 

Pañc'imāni bhikkhave samaṇa-sukhāni.|| ||

Katamāni pañca?|| ||

Idha, bhikkhave, bhikkhu santuṭṭho hoti itaritarena cīvarena,||
santuṭṭho hoti itaritarena piṇḍa-pātena,||
santuṭṭho hoti itarītarena sen'āsanena,||
santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
abhirato ca Brahma-cariyaṃ carati.|| ||

Imāni kho bhikkhave pañca samaṇa-sukhānī ti.|| ||


Contact:
E-mail
Copyright Statement