Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 131

Paṭhama Cakkānuvattana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave aṅgehi samannāgato rājā cakka-vatti dhammen'eva cakkaṃ pavatteti,||
taṃ hoti cakkaṃ [148] appati-vattiyaṃ kenaci manussa-bhūtena pacc'atthi-kena pāṇinā.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, rājā cakka-vatti atth'aññū ca hoti,||
Dhamm'aññū ca,||
matt'aññū ca,||
kāl'aññū ca,||
paris'aññū ca.|| ||

Imehi kho pañcahi aṅgehi samannāgato rājā cakka-vatti dhammen'eva cakkaṃ vatteti,||
taṃ hoti cakkaṃ appati-vattiyaṃ kenaci manussa-bhutena pacc'atthi-kena pāṇinā.|| ||

 

§

 

4. Evam eva kho bhikkhave pañcahi dhammehi samannāgato Tathāgato arahaṃ Sammā Sambuddho dhammen'eva anuttaraṃ Dhamma-cakkaṃ pavatteti,||
taṃ hoti cakkaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, Tathāgato arahaṃ Sammā Sambuddho atth'aññū,||
Dhamm'aññū,||
matt'aññū,||
kāl'aññū,||
paris'aññū.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Tathāgato arahaṃ Sammā Sambuddho Dhammen'eva anuttaraṃ Dhamma-cakkaṃ pavatteti,||
taṃ hoti cakkaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||


Contact:
E-mail
Copyright Statement