Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 137

Appaṃ-Supati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcame bhikkhave appaṃ rattiyā supanti bahuṃ jagganti.|| ||

Katame pañca?|| ||

Itthi bhikkhave puris-ā-dhippāyā appaṃ rattiyā supati,||
bahuṃ jaggati.|| ||

Puriso bhikkhave itthidhippāyo appaṃ rattiyā supati,||
bahuṃ jaggati.|| ||

Coro bhikkhave ādānādhippāyo appaṃ rattiyā supati,||
bahuṃ jaggati.|| ||

Rājā bhikkhave rājakaraṇiyesu yutto appaṃ rattiyā supati,||
bahuṃ jaggati.|| ||

Bhikkhu bhikkhave visaṃyogādhippāyo appaṃ rattayā supati,||
bahuṃ jaggati.|| ||

Imehi kho bhikkhave pañca appaṃ rattiyā supanti,||
bahuṃ jagganti ti.|| ||


Contact:
E-mail
Copyright Statement